Vasudhara Dharani

Home
Buddha's Proof of Having Become God
Lord Buddha Is God
The Triple Gem
Heart Sutra - Bloodless Circumcision
The Bodhi Tree - The Tree of Wisdom
Nibbana is Shivam
Lord Buddha Puja
Buddha Pictures
India's Glorious Kings
Golden Light Sutra
10 Perfections - 10 Jatakas
BUDDHA IS THE MAHAPURUSHA
Avalokiteshwar and Hanuman
Goddess Tara
Lord Buddha is Narasimha - The Lion Amongst Men!
Lord Buddha Is Called Gopala and MahaGovinda- The Wise Cowherder
Buddha as Vishnu
Lord Buddha Is Lord Rama - Dasaratha Jataka
Kanha - Ghata Jataka
Bhagwad Gita - A Buddhist Sutra?
BuddhaTube
Buddhism and Hinduism
Buddhism and Christianity
Buddhist Hindu Calendar
Contact Me

bggold.jpg

picture.jpg

Goddess Vasudhara - She is Sri and Laxmi
bggold.jpg

The Sri Suktam is the Vedic Verse to Laxmi
Add your content here

newgoldenbandmid.jpg

In the ancient Pali Buddhist texts, Vasudhara is none other than Nidhi and is found in the Nidhi Khanda Sutta.  These similar verses are found in the Siri Jataka #284 (or Sri Jataka) -- Nidhi Khanda is a stash of merit that leads to Buddhahood!
 
Nidhikaṇḍasuttaṃ

1.

Nidhiṃ nidheti puriso, gambhīre odakantike;
Atthe kicce samuppanne, atthāya me bhavissati.

2.

Rājato vā duruttassa, corato pīḷitassa vā;
Iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā;

A person stashes a fund away,
deep underground, at the water line:
"When a need or duty arises,
this will provide for my needs,
for my release if I'm denounced by the king,
molested by thieves,
in case of debt, famine, or accidents."

Etadatthāya lokasmiṃ, nidhi nāma nidhīyati.

With aims like this
    in the world
a reserve fund is stashed away.

3.

Tāvassunihito [tāva sunihito (sī.)] santo, gambhīre odakantike;
Na sabbo sabbadā eva, tassa taṃ upakappati.

4.

Nidhi vā ṭhānā cavati, saññā vāssa vimuyhati;
Nāgā vā apanāmenti, yakkhā vāpi haranti naṃ.

5.

Appiyā vāpi dāyādā, uddharanti apassato;
Yadā puññakkhayo hoti, sabbametaṃ vinassati.

But no matter how well it's stored,
deep underground, at the water line,
it won't all always serve one's need.
The fund gets shifted from its place,
or one's memory gets confused;
    or -- unseen --
    water serpents make off with it,
    spirits steal it,
    or hateful heirs run off with it.
When one's merit's ended,
it's totally destroyed.

6.

Yassa dānena sīlena, saṃyamena damena ca;
Nidhī sunihito hoti, itthiyā purisassa vā.

7.
Cetiyamhi ca saṅghe vā, puggale atithīsu vā;
Mātari pitari cāpi [vāpi (syā. kaṃ.)], atho jeṭṭhamhi bhātari.

But when a man or woman
has laid aside a well-stored fund
of giving, virtue,
restraint, & self-control,
    with regard to a shrine,
    the Sangha,
    a fine individual,
    guests,
    mother, father,
    or elder sibling:

8.

Eso nidhi sunihito, ajeyyo anugāmiko;
Pahāya gamanīyesu, etaṃ ādāya gacchati.
9.
Asādhāraṇamaññesaṃ, acorāharaṇo nidhi;
Kayirātha dhīro puññāni, yo nidhi anugāmiko.
That's a well-stored fund.
    It can't be wrested away.
    It follows you along.
When, having left this world,
    for wherever you must go,
    you take it with you.

10.

Esa devamanussānaṃ, sabbakāmadado nidhi;
 
This is the fund
that gives all they want
to beings human, divine.

Yaṃ yadevābhipatthenti, sabbametena labbhati.

Whatever devas aspire to,
    all that is gained by this.

11.

Suvaṇṇatā susaratā, susaṇṭhānā surūpatā [susaṇṭhānasurūpatā (sī.), susaṇṭhānaṃ surūpatā (syā. kaṃ.)];
Ādhipaccaparivāro, sabbametena labbhati.
 
A fine complexion, fine voice,
a body well-built, well-formed,
lordship, a following:
    all that is gained by this.


12.

Padesarajjaṃ issariyaṃ, cakkavattisukhaṃ piyaṃ;
Devarajjampi dibbesu, sabbametena labbhati.
Earthly kingship, supremacy,
the bliss of an emperor,
kingship over devas in the heavens:
    all that is gained by this.

13.

Mānussikā ca sampatti, devaloke ca yā rati;
Yā ca nibbānasampatti, sabbametena labbhati.
The attainment of the human state,
any delight in heaven,
the attainment of Unbinding:
    all that is gained by this.

14.

Mittasampadamāgamma, yonisova [yoniso ve (sī.), yoniso ce (syā.), yoniso ca (?)] payuñjato;
Vijjā vimutti vasībhāvo, sabbametena labbhati.
 
Excellent friends,
appropriate application, [1]
mastery of clear knowing & release: [2]
    all that is gained by this.


15.

Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;
Paccekabodhi buddhabhūmi, sabbametena labbhati.

Acumen, [3] emancipations, [4]
the perfection of disciplehood:
    all that is gained by this.
Private Awakening, [5]
Buddhahood:
    all that is gained by this.

16.

Evaṃ mahatthikā esā, yadidaṃ puññasampadā;
Tasmā dhīrā pasaṃsanti, paṇḍitā katapuññatanti.
 
So powerful is this,
    the accomplishment of merit.
Thus the wise, the prudent,
    praise the fund of merit
    already made.

Nidhikaṇḍasuttaṃ niṭṭhitaṃ.



 

Add your content here

newgoldenbandmid.jpg

वसुधाराधारणी
Vasudhara Dharini in Sanskrit (Mahayana Sutra)

 
Synopsis from Wikipedia:

The origin of Vasudhārā in Buddhism appears in the Buddhist text The Vasudhara Dharani. According to a legend in the text known as “The Inquiry of the Layman Sucandra,” an impoverished layman named Sucandra approaches the Buddha Shakyamuni requesting a way to obtain large amounts gold, grain, silver, and gems in order to feed his large family and engage in acts of charity with the surplus fortune. Shakyamuni, aware of a mantra about the bodhisattva Vasudhara that would suit his purposes, bestows Sucandra with an incantation and religious ritual that when followed would result in good fortune and prosperity brought on by Vasudhara herself. Upon commencing the rituals and teaching them to others, Sucandra begins to prosper. Noticing his success, the monk Ananda asked Shakyamuni how he had obtained this fortune so quickly. Shakyamuni instructs Ananda to also practice the Vasudhara Dharani and “impart it to others ‘for the good of many’.”.

Although “The Inquiry of the Layman Sucandra” seems to contradict the Buddha’s renunciation of material possessions and earthly pleasures, Shakyamuni does not instruct the monk to recite the mantra for material benefit but instead he stresses that the mantra is for “‘the good of many’ and for ‘the happiness of many’.”Thus the mantra is meant more as means of alleviating suffering rather than obtaining wealth through Vasudhara, who not only grants physical wealth and abundance but also spiritual wealth and abundance.


श्री वसुधाराधारणी।

ॐ नमः। श्री जिनशासनाय।
संसारद्वयदैन्यस्य प्रतिहन्तृ दिनावहे।
वसुधारे सुधाधारे नमस्तुभ्यं कृपामहे॥१॥

एवं मया श्रुतमेकस्मिन् समये भगवान् कोशाम्ब्यां महानगर्यां कण्टकसंज्ञके महावनवरे घोसितारामे महाभिक्षुसंघेन सार्धं पञ्चमात्रेर्भिक्षुशतैस्संवरबहुलैश्च तपोधनैर्बोधिसत्त्वैर्महासत्त्वैः सर्वशुद्धधर्मगुणसमनुगतैः परिवृतः पुरस्कृतो धर्मं देशयति स्म।
evaṁ mayā śrutamekasmin samaye bhagavān kośāmbyāṁ mahānagaryāṁ kaṇṭakasaṁjñake mahāvanavare ghositārāme mahābhikṣusaṁghena sārdhaṁ pañcamātreirbhikṣuśataissaṁvarabahulaiśca tapodhanairbodhisattvairmahāsattvaiḥ sarvaśuddhadharmaguṇasamanugataiḥ parivṛtaḥ puraskṛto dharmaṁ deśayati sma|

तेन पुनः खलु समयेन कौशाम्ब्यां महानगर्यां सुचन्द्रो नाम गृहपतिः प्रतिवसति स्म। उपशान्तेन्द्रिय उपशान्तमानसो बहुपोष्यो बहुपुत्रो बहुदुहितृको बहुभृत्यपरिजनसम्पन्नः श्राद्धो महाश्राद्धः कल्याणाशयः [येन] भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं अनेकशत- सहस्रप्रदक्षणीकृत्यैकान्ते न्यषीदत्। एकान्ते निषण्णश्च सुचन्द्रो गृहपतिर्लब्धावसरो भगवन्तमेतदवोचत्।
tena punaḥ khalu samayena kauśāmbyāṁ mahānagaryāṁ sucandro nāma gṛhapatiḥ prativasati sma| upaśāntendriya upaśāntamānaso bahupoṣyo bahuputro bahuduhitṛko bahubhṛtyaparijanasampannaḥ śrāddho mahāśrāddhaḥ kalyāṇāśayaḥ [yena] bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantaṁ anekaśata- sahasrapradakṣaṇīkṛtyaikānte nyaṣīdat| ekānte niṣaṇṇaśca sucandro gṛhapatirlabdhāvasaro bhagavantametadavocat|

पृच्छेयमहं भगवन्तं तथागतं अर्हन्तं सम्यक्‌संबुद्धं किञ्चित् प्रदेशं सचेत् मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय। एवमुक्ते भगवान् सुचन्द्रं गृहपतिमेतदवोचत्। पृच्छ त्वं गृहपते यद्यदेवाकांक्षसि, अहं ते यथाप्रश्नव्याकरणाय चित्तमाराधयिष्ये। एवमुक्ते सुचन्द्रो गृहपतिः साधु भगवन्निति कृत्वा भगवतः प्रतिश्रुत्य भगवन्तमेतदवोचत्।
pṛccheyamahaṁ bhagavantaṁ tathāgataṁ arhantaṁ samyaksaṁbuddhaṁ kiñcit pradeśaṁ sacet me bhagavānavakāśaṁ kuryāt pṛṣṭapraśnavyākaraṇāya| evamukte bhagavān sucandraṁ gṛhapatimetadavocat| pṛccha tvaṁ gṛhapate yadyadevākāṁkṣasi, ahaṁ te yathāpraśnavyākaraṇāya cittamārādhayiṣye| evamukte sucandro gṛhapatiḥ sādhu bhagavanniti kṛtvā bhagavataḥ pratiśrutya bhagavantametadavocat|

कथं भगवन् कुलपुत्रो वा कुलदुहिता वा दरिद्रो भूत्वा अदरिद्रो भवति व्याधितश्च भूत्वा अव्याधितो भवति। अथ खलु भगवान् जानन्नेव सुचन्द्रं गृहपतिमेतदवोचत्। किमिति त्वं [गृहपते दरिद्रतायाः परिप्रश्नं पृच्छसि एवमुक्ते] गृहपतिर्भगवन्तं एतदवोचत्। दरिद्रोऽहं भगवन् दरिद्रोऽहं सुगत बहुपोष्यो बहुपुत्रो बहुदुहितृको बहुभृत्यपरिजनसंपन्नश्च। तद्दर्शयतु भगवांस्तादृशं धर्मपर्यायं येन दरिद्राः सत्त्वाः अदरिद्राः भवेयुः व्याधिताश्च सत्त्वा अव्याधिता भवेयुः बहुधनधान्यकोशकोष्टागारसम्पन्नाश्च भवेयुः प्रिया मनापाश्च मनोज्ञाः संदर्शनीयाश्च भवेयुः दानपतयो महादानपतयश्च अक्षीणहिरण्यसुवर्णधनधान्यरत्नकोशकोष्टागाराश्च भवेयुः। मणिमुक्तावैडूर्यवज्रशङ्खशिलाप्रवालजातरूपरजतसमृद्धाश्च भवेयुः। सुप्रतिष्ठितसुसमृद्धगृहपुत्रदार कुटुम्बाश्च भवेयुः।
kathaṁ bhagavan kulaputro vā kuladuhitā vā daridro bhūtvā adaridro bhavati vyādhitaśca bhūtvā avyādhito bhavati| atha khalu bhagavān jānanneva sucandraṁ gṛhapatimetadavocat| kimiti tvaṁ [gṛhapate daridratāyāḥ paripraśnaṁ pṛcchasi evamukte] gṛhapatirbhagavantaṁ etadavocat| daridro'haṁ bhagavan daridro'haṁ sugata bahupoṣyo bahuputro bahuduhitṛko bahubhṛtyaparijanasaṁpannaśca| taddarśayatu bhagavāṁstādṛśaṁ dharmaparyāyaṁ yena daridrāḥ sattvāḥ adaridrāḥ bhaveyuḥ vyādhitāśca sattvā avyādhitā bhaveyuḥ bahudhanadhānyakośakoṣṭāgārasampannāśca bhaveyuḥ priyā manāpāśca manojñāḥ saṁdarśanīyāśca bhaveyuḥ dānapatayo mahādānapatayaśca akṣīṇahiraṇyasuvarṇadhanadhānyaratnakośakoṣṭāgārāśca bhaveyuḥ| maṇimuktāvaiḍūryavajraśaṅkhaśilāpravālajātarūparajatasamṛddhāśca bhaveyuḥ| supratiṣṭhitasusamṛddhagṛhaputradāra kuṭumbāśca bhaveyuḥ| 

एवमुक्ते भगवान् सुचन्द्रगृहपतिमेतदवोचत्। अस्ति गृहपते तेष्वपि असंख्येयेषु कल्पष्वतीतेषु प्रमाणेषु यदाप्तीत् तेन कालेन तेन समयेन भगवान् वज्रधरसागरनिर्घोषो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पात(दि) विद्याचरणसम्पन्नो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्।
evamukte bhagavān sucandragṛhapatimetadavocat| asti gṛhapate teṣvapi asaṁkhyeyeṣu kalpaṣvatīteṣu pramāṇeṣu yadāptīt tena kālena tena samayena bhagavān vajradharasāgaranirghoṣo nāma tathāgato'rhan samyaksaṁbuddho loka utpāta(di) vidyācaraṇasampanno lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān|

तस्य तथागतस्यन्तिकान्मया गृहपते अयं वसुधारा नाम धारिणी श्रुता श्रुत्वा चोपगृहीता धारिता वाचिता पर्यवाप्ता प्रवर्त्तिता प्रकीर्त्तिता अनुमोदिता परेभ्यश्च विस्तरेण संप्रकाशिता अहमप्येतर्हि गृहपते तां धारिणीं भाषिष्ये यथा अस्या धारिण्याः प्रभावेन कुलपुत्रं मानुषा न विहेठयन्ति अमानुषाः ...यक्षाः ...राक्षसाः ...प्रेताः ...पिशाचा ...भूता ...कुम्भाण्डा ...स्कन्दा ...अपस्मारा ...उस्ता ...पूतना ...कटपूतना ...यातुधाना न विहेठयन्ति।
tasya tathāgatasyantikānmayā gṛhapate ayaṁ vasudhārā nāma dhāriṇī śrutā śrutvā copagṛhītā dhāritā vācitā paryavāptā pravarttitā prakīrttitā anumoditā parebhyaśca vistareṇa saṁprakāśitā ahamapyetarhi gṛhapate tāṁ dhāriṇīṁ bhāṣiṣye yathā asyā dhāriṇyāḥ prabhāvena kulaputraṁ mānuṣā na viheṭhayanti amānuṣāḥ ...na viheṭhayanti yakṣāḥ .na viheṭhayanti ..rākṣasāḥ  na viheṭhayanti ...pretāḥ na viheṭhayanti ...piśācā na viheṭhayanti ...bhūtā .na viheṭhayanti ..kumbhāṇḍā ..na viheṭhayanti .skandā na viheṭhayanti ...apasmārā na viheṭhayanti ...ustā .na viheṭhayanti ..pūtanā na viheṭhayanti .na viheṭhayanti ..kaṭapūtanā ...yātudhānā na viheṭhayanti|

मूत्राहारा रूधिराहारा विष्टाहारा वसाहारा मांसाहारा श्लेष्माहारा पूआहारा सिंहाणकाहारा खेलाहारा मेधाहारा मद्याहारा जाताहारा जीविताहारा बल्याहारा माल्याहारा यावदुच्छिष्टाहारा न विहेठयन्ति।
mūtrāhārā rūdhirāhārā viṣṭāhārā vasāhārā māṁsāhārā śleṣmāhārā pūāhārā siṁhāṇakāhārā khelāhārā medhāhārā madyāhārā jātāhārā jīvitāhārā balyāhārā mālyāhārā yāvaducchiṣṭāhārā na viheṭhayanti|

यस्य चेयं गृहपते धारिणी श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा हृदयगता हस्तगता श्रुतिमात्रगता पर्यवाप्ता प्रवर्त्तिता प्रकीर्तिता विचिंतिता धारिता वाचिता लिखिता अनुमोदिता परेभ्यश्च संप्रकाशिता च भविष्यति तस्य कुलपुत्रस्य कुलदुहितुर्वा दीर्घरात्रं अर्थाय सुखाय हिताय क्षेमाय सुभिक्षाय योगसंभाराय भविष्यति। यश्चैमां वसुधाराधारिणीं तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो महतीं उदारां पूजां कृत्वा नमस्कृत्वा अर्चयेत् अर्धरात्रेश्चतुर्वारान् तस्य देवता आत्तमनस्काः प्रमुदिताः प्रीताः सौमनस्यजातास्त्वयमेवागत्य धनधान्यहिरण्यसुवर्णरत्नवृष्टिं पातयिष्यन्ति ताः प्रीतास्तथागतशासने प्रीता बुद्धप्रज्ञप्त्या प्रीता संघप्रज्ञप्त्या प्रीता मम धर्मभाणकस्याशयेन च।
yasya ceyaṁ gṛhapate dhāriṇī śrāddhasya kulaputrasya vā kuladuhiturvā hṛdayagatā hastagatā śrutimātragatā paryavāptā pravarttitā prakīrtitā viciṁtitā dhāritā vācitā likhitā anumoditā parebhyaśca saṁprakāśitā ca bhaviṣyati tasya kulaputrasya kuladuhiturvā dīrgharātraṁ arthāya sukhāya hitāya kṣemāya subhikṣāya yogasaṁbhārāya bhaviṣyati| yaścaimāṁ vasudhārādhāriṇīṁ tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo mahatīṁ udārāṁ pūjāṁ kṛtvā namaskṛtvā arcayet ardharātreścaturvārān tasya devatā āttamanaskāḥ pramuditāḥ prītāḥ saumanasyajātāstvayamevāgatya dhanadhānyahiraṇyasuvarṇaratnavṛṣṭiṁ pātayiṣyanti tāḥ prītāstathāgataśāsane prītā buddhaprajñaptyā prītā saṁghaprajñaptyā prītā mama dharmabhāṇakasyāśayena ca|

नमो रत्नत्रयाय। ॐ नमो भगवते वज्रधरसागरनिर्धोषाय तथागतस्यार्हते सम्यक्संबुद्धाय तद्यथा ॐ श्री सुरूपे सुवदने भद्रे सुभद्रे भद्रवति मंगले सुमंगले मंगलवति अर्गले अर्गलवति चन्द्रे चन्द्रवति अले अचले अचपले उद्‍घातिनि उद्‍भेदिनि उच्छेदिनि उद्योतिनि शस्यवति धनवति धान्यवति उद्योतवति श्रीमति प्रभवति अमले विमले निर्मले रुरुमे सुरूपे सुरुपविमले अर्चनस्ते अतनस्ते वितनस्ते अनुनस्ते (?) अवनतहस्ते विश्वकेशि विश्वनिशि विश्वनंशि विश्वरूपिणि विश्वनखि विश्वशिरे विशुद्धशीले विगूहनीये विशुद्धनीये उत्तरे अनुत्तरे अंकुरे नंकुरे प्रभंकुरे ररमे रिरिमे रुरुमे खखमे खिखिमे खुखुमे धधमे धिधिमे धुधुमे ततरे ततरे तुरे तुरे तर तर तारय तारय मां सर्वसत्त्वांश्च वज्रे वज्रे वज्रगर्भे वज्रोपमे वज्रिणि वज्रवति उक्के बुक्के नुक्के धुक्के कक्के हक्के ढक्के टक्के वरक्के आवर्त्तिनि निवर्त्तिनि निवर्षणि प्रवर्षणि वर्धनि प्रवर्धनि निष्पादनि वज्रधरसागरनिर्धोषं तथागतं अनुस्मर अनुस्मर सर्वतथागतसत्यमनुस्मर संघसत्यमनुस्मर अनिहारि अनिहारि तप तप कुट कुट पूर पूर पूरय पूरय भगवति वसुधारे मम सपरिवारस्य सर्वेषां सत्त्वानां च भर भर भरणि शान्तमति जयमति महामति सुमंगलमति पिंगलमति सुभद्रमति शुभमति चन्द्रमति आगच्छागच्छ समयमनुस्मर स्वाहा। स्वभावामनुस्मर स्वाहा। धृतिं ....। सर्वतथागतानां विनयं ...हृदयं ...उपहृदयं ...जयं ...विजयं ...सर्वसत्वविजयमनुस्मर स्वाहा।
namo ratnatrayāya| om namo bhagavate vajradharasāgaranirdhoṣāya tathāgatasyārhate samyaksaṁbuddhāya tadyathā om śrī surūpe suvadane bhadre subhadre bhadravati maṁgale sumaṁgale maṁgalavati argale argalavati candre candravati ale acale acapale udghātini udbhedini ucchedini udyotini śasyavati dhanavati dhānyavati udyotavati śrīmati prabhavati amale vimale nirmale rurume surūpe surupavimale arcanaste atanaste vitanaste anunaste (?) avanatahaste viśvakeśi viśvaniśi viśvanaṁśi viśvarūpiṇi viśvanakhi viśvaśire viśuddhaśīle vigūhanīye viśuddhanīye uttare anuttare aṁkure naṁkure prabhaṁkure rarame ririme rurume khakhame khikhime khukhume dhadhame dhidhime dhudhume tatare tatare ture ture tara tara tāraya tāraya māṁ sarvasattvāṁśca vajre vajre vajragarbhe vajropame vajriṇi vajravati ukke bukke nukke dhukke kakke hakke ḍhakke ṭakke varakke āvarttini nivarttini nivarṣaṇi pravarṣaṇi vardhani pravardhani niṣpādani vajradharasāgaranirdhoṣaṁ tathāgataṁ anusmara anusmara sarvatathāgatasatyamanusmara saṁghasatyamanusmara anihāri anihāri tapa tapa kuṭa kuṭa pūra pūra pūraya pūraya bhagavati vasudhāre mama saparivārasya sarveṣāṁ sattvānāṁ ca bhara bhara bharaṇi śāntamati jayamati mahāmati sumaṁgalamati piṁgalamati subhadramati śubhamati candramati āgacchāgaccha samayamanusmara svāhā| svabhāvāmanusmara svāhā| dhṛtiṁ ....| sarvatathāgatānāṁ vinayaṁ ...hṛdayaṁ ...upahṛdayaṁ ...jayaṁ ...vijayaṁ ...sarvasatvavijayamanusmara svāhā|

ॐ श्रीं वसुमुखीं स्वाहा। ॐ श्रीं वसुश्री स्वाहा। ॐ श्रीं वसुश्रिये स्वाहा। ॐ वसुमति स्वाहा। ॐ वसुमतिश्रिये स्वाहा। ॐ वस्वे स्वाहा। ॐ वसुदे स्वाहा। ॐ वसंधरि स्वाहा। ॐ धरिणि धारिणि स्वाहा। ॐ समयसौम्ये समयंकरि महासमये स्वाहा। ॐ श्रिये स्वाहा। ॐ श्रीकरि स्वाहा। ॐ धनकरि स्वाहा। ॐ धान्यकरि स्वाहा।

om śrīṁ vasumukhīṁ svāhā| om śrīṁ vasuśrī svāhā| om śrīṁ vasuśriye svāhā| om vasumati svāhā| om vasumatiśriye svāhā| om vasve svāhā| om vasude svāhā| om vasaṁdhari svāhā| om dhariṇi dhāriṇi svāhā| om samayasaumye samayaṁkari mahāsamaye svāhā| om śriye svāhā| om śrīkari svāhā| om dhanakari svāhā| om dhānyakari svāhā|

मूलमन्त्र। ॐ श्रिये श्रीकरि स्वाहा। ॐ धनकरि धान्यकरि रत्नवर्षणि स्वाहा। साध्यमन्त्र। ॐ वसुधारे स्वाहा। हृदयम्। लक्ष्म्यै स्वाहा। ॐ उपहृदयम्। ॐ लक्ष्मी भूतलनिवासिने स्वाहा। सं यथा दं ॐ यानपात्रावहे स्वाहा। मा दूरगामिनी अनुत्पन्नानां द्रव्याणामुत्पादिनि उत्पन्नानां द्रव्याणां वृद्धिंकरि त्रुटे लिटे लिटे लि इत इत आगच्छागच्छ भगवति मा विलम्बं मनोरथं मे परिपूरय। दशभ्यो दिग्भ्यो यथोदकधारा परिपूरयन्ति महीं यथा तमांसि भास्करो रश्मिना विध्यापयति चिरंतनानि यथा शशी शीतांशुना निष्पादयत्यौषधीः।
mūlamantra| om śriye śrīkari svāhā| om dhanakari dhānyakari ratnavarṣaṇi svāhā| sādhyamantra| om vasudhāre svāhā| hṛdayam| lakṣmyai svāhā| om upahṛdayam| om lakṣmī bhūtalanivāsine svāhā| saṁ yathā daṁ om yānapātrāvahe svāhā| mā dūragāminī anutpannānāṁ dravyāṇāmutpādini utpannānāṁ dravyāṇāṁ vṛddhiṁkari truṭe liṭe liṭe li ita ita āgacchāgaccha bhagavati mā vilambaṁ manorathaṁ me paripūraya| daśabhyo digbhyo yathodakadhārā paripūrayanti mahīṁ yathā tamāṁsi bhāskaro raśminā vidhyāpayati ciraṁtanāni yathā śaśī śītāṁśunā niṣpādayatyauṣadhīḥ|

इन्द्रो वैवस्वतश्चैव वरुणो धनदो यथा।
मनोनुगामिनी सिद्धिं चिन्तयन्ति सदा नृणाम्॥

तथेमानि यथाकामं चिन्तितं सततं मम।
प्रयत्नंतु प्रसिद्ध्यन्तु सर्वमन्त्रपदानि च॥
indro vaivasvataścaiva varuṇo dhanado yathā|
manonugāminī siddhiṁ cintayanti sadā nṛṇām||

tathemāni yathākāmaṁ cintitaṁ satataṁ mama|
prayatnaṁtu prasiddhyantu sarvamantrapadāni ca||

तद्यथा। सुट सुट खट खट खिटि खिटि खुटु खुटु मरु मरु मुंच मुंच मरुञ्च मरुञ्च तर्प्पिणि तर्प्पिणि तर्जनि तर्जनि देहि देहि दापय दापय उत्तिष्ट उत्तिष्ट हिरण्यसुवर्णं प्रदापय स्वाहा। अन्नपानाय स्वाहा। वसुनिपाताय स्वाहा। गौः स्वाहा सुरभे स्वाहा। वसु स्वाहा। वसुपतये स्वाहा। इन्द्राय स्वाहा। यमाय स्वाहा। वरुणाय स्वाहा। वैश्रवणाय स्वाहा। दिग्भ्यो विदिग्भ्यः स्वाहा। उत्पादयन्तु मे कांक्षाविरहं अनुमोदयन्तु इमं मे मन्त्रपदाः। ॐ ह्रं ह्रीं एह्येहि भगवति दद दापय स्वाहा। एतद्भगवत्या आर्यवसुधाराया हृदयं महापापकरिणोऽपि सिद्‍ध्यति पुरुषप्रमाणान् स्वभोगान् ददाति ईप्सितं मनोरथं परिपूरयति कामदुहान् यान् कामान् कामयति तांस्तानीप्सितान् परिपूरयति। मूलविद्या। नमो रत्नत्रयाय। नमो देवि धनददुहिते वसुधारे धनधारां पातय कुरु २ धनेश्वरी धनदे रत्नदे हे हेमधनरत्नसागरमहानिधाने निधानकोटिशतसहस्रपरिवृते एह्येहि भगवति प्रविश्य मत्पुरं मद्भवने महाधनधान्यधारां पातय कुरु २ ॐ ह्रं त्रट कैलासवासिनीये स्वाहा। महाविद्या। ॐ वसुधारे महावृष्टिनिपातिनि वसु स्वाहा। मूलहृदयं। ॐ वसुधारे सर्वार्थसाधिनी साधय २ उद्धर २ रक्ष २। सर्वार्थनिधयन्त्रं वव टत वव टण्ट डण्ड स्वाहा। परमहृदयं। ॐ नमो भगवत्यै आर्यलेवडिके यथा जीवसंरक्षणि फलहस्ते दिव्यरूपे धनदे वरदे शुद्धे विशुद्धे शिवकरि शान्तिकरि भयनाशिनि भयदूषणि सर्वदुष्टान् भञ्जय २ मोहय २ जम्भय २ स्तम्भय २ मम शान्तिं पुष्टिं वश्यं रक्षां च कुरु २ स्वाहा। लेवडिका धारिणीयं।
tadyathā| suṭa suṭa khaṭa khaṭa khiṭi khiṭi khuṭu khuṭu maru maru muṁca muṁca maruñca maruñca tarppiṇi tarppiṇi tarjani tarjani dehi dehi dāpaya dāpaya uttiṣṭa uttiṣṭa hiraṇyasuvarṇaṁ pradāpaya svāhā| annapānāya svāhā| vasunipātāya svāhā| gauḥ svāhā surabhe svāhā| vasu svāhā| vasupataye svāhā| indrāya svāhā| yamāya svāhā| varuṇāya svāhā| vaiśravaṇāya svāhā| digbhyo vidigbhyaḥ svāhā| utpādayantu me kāṁkṣāvirahaṁ anumodayantu imaṁ me mantrapadāḥ| om hraṁ hrīṁ ehyehi bhagavati dada dāpaya svāhā| etadbhagavatyā āryavasudhārāyā hṛdayaṁ mahāpāpakariṇo'pi siddhyati puruṣapramāṇān svabhogān dadāti īpsitaṁ manorathaṁ paripūrayati kāmaduhān yān kāmān kāmayati tāṁstānīpsitān paripūrayati| mūlavidyā| namo ratnatrayāya| namo devi dhanadaduhite vasudhāre dhanadhārāṁ pātaya kuru 2 dhaneśvarī dhanade ratnade he hemadhanaratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivṛte ehyehi bhagavati praviśya matpuraṁ madbhavane mahādhanadhānyadhārāṁ pātaya kuru 2 om hraṁ traṭa kailāsavāsinīye svāhā| mahāvidyā| om vasudhāre mahāvṛṣṭinipātini vasu svāhā| mūlahṛdayaṁ| om vasudhāre sarvārthasādhinī sādhaya 2 uddhara 2 rakṣa 2| sarvārthanidhayantraṁ vava ṭata vava ṭaṇṭa ḍaṇḍa svāhā| paramahṛdayaṁ| om namo bhagavatyai āryalevaḍike yathā jīvasaṁrakṣaṇi phalahaste divyarūpe dhanade varade śuddhe viśuddhe śivakari śāntikari bhayanāśini bhayadūṣaṇi sarvaduṣṭān bhañjaya 2 mohaya 2 jambhaya 2 stambhaya 2 mama śāntiṁ puṣṭiṁ vaśyaṁ rakṣāṁ ca kuru 2 svāhā| levaḍikā dhāriṇīyaṁ|


इयं सा गृहपते इमानि वसुधाराधारिणीमन्त्रपदानि सर्वतथागतानां अर्हतां सम्यक्संबुद्धानां पूजां कृत्वा षण्मासान्नावर्तयेत् ततः सिद्धा भवति यस्मिंश्च स्थाने इयं महाविद्या वाच्यते सा दिक् पूज्यमाना भवति पौष्टिककार्यं स्वगृहे परगृहे वा भगवतस्तथागतस्यार्यावलोकितेश्वरस्य च मन्त्रदेवतायाश्चाग्रतः सर्वबुद्धबोधिसत्त्वेभ्यो नमस्कृत्वा शुभे स्थाने कोशे कोष्टागारे वा चन्दनेन चतुरस्रमण्डलं कृत्वा त्रीन् वारान् आवर्तयन् ततो गृहपते कुलपुत्रस्य वा कुलदुहितुर्वा महापुरुषमात्रया वसुधारया गृहं परिपूरयति सर्वधनधान्यहिरण्यसुवर्णरत्नैः सर्वोपकरणैश्च सर्वोपद्रवांश्च नाशयति। तेन हि त्वं गृहपते उद्गृगृहीष्वेमां वसुधार नाम धारिणीं धारय वचय देशय उद्‍ग्राहय पर्यवाप्नुहि प्रवर्तय अनुमोदय परेभ्यश्च विस्तरेण संप्रकाशय तद् भविष्यति दीर्घरात्रं अर्थाय हिताय सुभिक्षाय क्षेमाय योगसम्भाराय चेति।
iyaṁ sā gṛhapate imāni vasudhārādhāriṇīmantrapadāni sarvatathāgatānāṁ arhatāṁ samyaksaṁbuddhānāṁ pūjāṁ kṛtvā ṣaṇmāsānnāvartayet tataḥ siddhā bhavati yasmiṁśca sthāne iyaṁ mahāvidyā vācyate sā dik pūjyamānā bhavati pauṣṭikakāryaṁ svagṛhe paragṛhe vā bhagavatastathāgatasyāryāvalokiteśvarasya ca mantradevatāyāścāgrataḥ sarvabuddhabodhisattvebhyo namaskṛtvā śubhe sthāne kośe koṣṭāgāre vā candanena caturasramaṇḍalaṁ kṛtvā trīn vārān āvartayan tato gṛhapate kulaputrasya vā kuladuhiturvā mahāpuruṣamātrayā vasudhārayā gṛhaṁ paripūrayati sarvadhanadhānyahiraṇyasuvarṇaratnaiḥ sarvopakaraṇaiśca sarvopadravāṁśca nāśayati| tena hi tvaṁ gṛhapate udgṛgṛhīṣvemāṁ vasudhāra nāma dhāriṇīṁ dhāraya vacaya deśaya udgrāhaya paryavāpnuhi pravartaya anumodaya parebhyaśca vistareṇa saṁprakāśaya tad bhaviṣyati dīrgharātraṁ arthāya hitāya subhikṣāya kṣemāya yogasambhārāya ceti|

साधु भगवन्निति सुचन्द्रो गृहपतिः भगवतोऽन्तिकादिमां वसुधारां नाम धारिणीं श्रुत्वा हृष्टः तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भगवतश्चरणयोर्निपत्य कृतकरपुटो भूत्वा भगवन्तमेतदवोचत्। उद्‍गृहीता मे भगवन् इयं वसुधारा नाम धारिनी प्रकीर्तिता धारिता वाचिता पर्यवाप्ता अनुमोदिता मनसानुपरिचिंतिता च परेभ्यश्च विस्तरेण इदानीं सम्प्रकाशयिष्यामीति।

sādhu bhagavanniti sucandro gṛhapatiḥ bhagavato'ntikādimāṁ vasudhārāṁ nāma dhāriṇīṁ śrutvā hṛṣṭaḥ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhagavataścaraṇayornipatya kṛtakarapuṭo bhūtvā bhagavantametadavocat| udgṛhītā me bhagavan iyaṁ vasudhārā nāma dhārinī prakīrtitā dhāritā vācitā paryavāptā anumoditā manasānupariciṁtitā ca parebhyaśca vistareṇa idānīṁ samprakāśayiṣyāmīti|


अथ तत्क्षणमात्रेण सुचन्द्रो नाम गृहपति [ः] परिपूर्णकोशकोष्टागारो बभूव। अथ खलु सुचन्द्रो गृहपतिः भगवन्तं अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं अनेकशः पुनः पुनरवलोक्य भगवतोऽन्तिकात् प्रक्रान्तः।
atha tatkṣaṇamātreṇa sucandro nāma gṛhapati [ḥ] paripūrṇakośakoṣṭāgāro babhūva| atha khalu sucandro gṛhapatiḥ bhagavantaṁ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasābhivandya bhagavantaṁ anekaśaḥ punaḥ punaravalokya bhagavato'ntikāt prakrāntaḥ|

अथ खलु भगवानायुष्मन्तं आनन्दं आमन्त्रयते स्म। गच्छ त्वं आनंद सुचन्द्रस्य गृहपतेरगारं गत्वा च परिपूर्णं पश्य सर्वधनधान्यहिरण्यरत्नसुवर्णैः सर्वोपकरणैर्महाकोशकोष्टागाराणि च परिपूर्णानि।
atha khalu bhagavānāyuṣmantaṁ ānandaṁ āmantrayate sma| gaccha tvaṁ ānaṁda sucandrasya gṛhapateragāraṁ gatvā ca paripūrṇaṁ paśya sarvadhanadhānyahiraṇyaratnasuvarṇaiḥ sarvopakaraṇairmahākośakoṣṭāgārāṇi ca paripūrṇāni|

अथ खल्वायुष्मान् आनंदो भगवतः प्रतिश्रुत्य येन कोशाम्बी महानगरी येन सुचन्द्रस्य गृहपतेरगारं तेनोपसंक्रान्तः। उपसंक्रम्याभ्यन्तरं प्रविश्याद्राक्षीत् तत् परिपूर्णं सर्वधनधान्यहिरण्यसुवर्णैः सर्वोपकरणैश्च महाकोशकोष्टागाराणि च परिपूर्णानि। दृष्ट्वा च विस्मितो हृष्टः सन्तौष्टः उदग्र आत्तमना प्रमुदितः प्रीतिसौमनस्यजातो येन भगवांस्तेन उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवंद्य भगवन्तमेतदवोचत्। को भगवन् हेतुः कः प्रत्ययोऽस्य येन सुचन्द्रो गृहपतिर्महाधनो महाभोगो महाकोशकोष्टागारः सर्वधनधान्यसमृद्धः संवृत्तः। भगवानाह। श्राद्धानंद सुचन्द्रगृहपतिः परमश्राद्धः कल्याणाशयः। उद्‍गृहीता च तेनेयं वसुधारा नाम धारिणी धारिता वाचिता देशिता ग्राहिता पर्यवाप्ता प्रकीर्तिता अनुमोदिता इदानीं परेभ्यश्च संप्रकाशयिष्यति।
atha khalvāyuṣmān ānaṁdo bhagavataḥ pratiśrutya yena kośāmbī mahānagarī yena sucandrasya gṛhapateragāraṁ tenopasaṁkrāntaḥ| upasaṁkramyābhyantaraṁ praviśyādrākṣīt tat paripūrṇaṁ sarvadhanadhānyahiraṇyasuvarṇaiḥ sarvopakaraṇaiśca mahākośakoṣṭāgārāṇi ca paripūrṇāni| dṛṣṭvā ca vismito hṛṣṭaḥ santauṣṭaḥ udagra āttamanā pramuditaḥ prītisaumanasyajāto yena bhagavāṁstena upasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasābhivaṁdya bhagavantametadavocat| ko bhagavan hetuḥ kaḥ pratyayo'sya yena sucandro gṛhapatirmahādhano mahābhogo mahākośakoṣṭāgāraḥ sarvadhanadhānyasamṛddhaḥ saṁvṛttaḥ| bhagavānāha| śrāddhānaṁda sucandragṛhapatiḥ paramaśrāddhaḥ kalyāṇāśayaḥ| udgṛhītā ca teneyaṁ vasudhārā nāma dhāriṇī dhāritā vācitā deśitā grāhitā paryavāptā prakīrtitā anumoditā idānīṁ parebhyaśca saṁprakāśayiṣyati|

तेन चानंद त्वमप्युद्‍गृहीष्वेमां वसुधारा नाम धारिणीं धारय वाचय देशय ग्राहय पर्यवाप्नुहि प्रवर्त्तय प्रकीर्तय अनुमोदय परेभ्यश्च विस्तरेण संप्रकाशय। यस्येयं कुलपुत्रस्य वा कुलदुहितुर्वा हस्तगता गृहगता पुस्तकगता भविष्यति न तस्य रोगदुर्भिक्षमरककांतारादयो भविष्यन्ति क्रमेण विभवास्तस्य प्रवर्धिष्यन्ति तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय सुखाय देवानां च मनुष्याणां च।
tena cānaṁda tvamapyudgṛhīṣvemāṁ vasudhārā nāma dhāriṇīṁ dhāraya vācaya deśaya grāhaya paryavāpnuhi pravarttaya prakīrtaya anumodaya parebhyaśca vistareṇa saṁprakāśaya| yasyeyaṁ kulaputrasya vā kuladuhiturvā hastagatā gṛhagatā pustakagatā bhaviṣyati na tasya rogadurbhikṣamarakakāṁtārādayo bhaviṣyanti krameṇa vibhavāstasya pravardhiṣyanti tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṁ ca manuṣyāṇāṁ ca|

नाहं आनंद तं धर्मे समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमनब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां च इमां वसुधारा नाम धारिणीं महाविद्यां अन्यथा करिष्यति अतिक्रमिष्यति वा नैतत्स्थानं विद्यते। तत् कस्य हेतोः। अभेद्या ह्येते आनंद वसुधाराधारिणीमन्त्रा न वैते क्षीणकुशलमूलानां सत्त्वानां श्रुतिपथ[मप्या]गमिष्यन्ति कः पुनर्वादो पुस्तकगतामपि कृत्वा गृहे धारयिष्यन्ति। तत् कस्य हेतोः। सर्वतथागतानां ह्येतद् वाक्यं सर्वतथागतैरेषा धारिणी भाषिता अधिष्ठिता स्वमुद्रिकया मुद्रिता प्रभाविता प्रकाशिता प्रकीर्तिता अनुमोदिता प्रशस्ता संवर्तिता विवृतोत्तानीकृत आरोचिता स्वाख्याता सुनिर्दिष्टा च सर्वसत्त्वानां दरिद्राणां नानाव्याधिपरिपीडितानां सर्वदुष्टभयोपद्रवाणां चार्थायेति।

nāhaṁ ānaṁda taṁ dharme samanupaśyāmi sadevake loke samārake sabrahmake saśramanabrāhmaṇikāyāṁ prajāyāṁ sadevamānuṣāsurāyāṁ ca imāṁ vasudhārā nāma dhāriṇīṁ mahāvidyāṁ anyathā kariṣyati atikramiṣyati vā naitatsthānaṁ vidyate| tat kasya hetoḥ| abhedyā hyete ānaṁda vasudhārādhāriṇīmantrā na vaite kṣīṇakuśalamūlānāṁ sattvānāṁ śrutipatha[mapyā]gamiṣyanti kaḥ punarvādo pustakagatāmapi kṛtvā gṛhe dhārayiṣyanti| tat kasya hetoḥ| sarvatathāgatānāṁ hyetad vākyaṁ sarvatathāgataireṣā dhāriṇī bhāṣitā adhiṣṭhitā svamudrikayā mudritā prabhāvitā prakāśitā prakīrtitā anumoditā praśastā saṁvartitā vivṛtottānīkṛta ārocitā svākhyātā sunirdiṣṭā ca sarvasattvānāṁ daridrāṇāṁ nānāvyādhiparipīḍitānāṁ sarvaduṣṭabhayopadravāṇāṁ cārthāyeti|

आनन्द आह। उद्‍गृहीता मे भगवन्नियं वसुधारा नाम धारिणी धारिता वाचिता ग्राहिता देशिता प्रवर्त्तिता प्रकीर्तिता अनुमोदिता मनसा सुपरिचिंतिता।
ānanda āha| udgṛhītā me bhagavanniyaṁ vasudhārā nāma dhāriṇī dhāritā vācitā grāhitā deśitā pravarttitā prakīrtitā anumoditā manasā supariciṁtitā|

अथ खल्वायुष्मान् आनंद उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य तस्यां वेलायां कृतकरपुटो भूत्वा इदमुदानयति स्म।

atha khalvāyuṣmān ānaṁda utthāyāsanādekāṁsamuttarāsaṁgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāṁjaliṁ praṇamya tasyāṁ velāyāṁ kṛtakarapuṭo bhūtvā idamudānayati sma|

अचिंतियो भगवान् बुद्धो बुद्धधर्मोऽप्यचिंतय।
अचिंतयो हिऽत्र सत्तानां विपाकश्चाप्यचिंतय॥
शास्त्राय नेहि सर्वज्ञ जरामरणपारग।
धर्मराज फलप्राप्ता बुद्धवीरं नमोस्तु ते॥
aciṁtiyo bhagavān buddho buddhadharmo'pyaciṁtaya|
aciṁtayo hi'tra sattānāṁ vipākaścāpyaciṁtaya||
śāstrāya nehi sarvajña jarāmaraṇapāraga|
dharmarāja phalaprāptā buddhavīraṁ namostu te||

Add your content here

Enter content here

Enter content here

Enter supporting content here