Bhaisajya Guru Sutra

Home
Buddha's Proof of Having Become God
Lord Buddha Is God
The Triple Gem
Heart Sutra - Bloodless Circumcision
The Bodhi Tree - The Tree of Wisdom
Nibbana is Shivam
Lord Buddha Puja
Buddha Pictures
India's Glorious Kings
Golden Light Sutra
10 Perfections - 10 Jatakas
BUDDHA IS THE MAHAPURUSHA
Avalokiteshwar and Hanuman
Goddess Tara
Lord Buddha is Narasimha - The Lion Amongst Men!
Lord Buddha Is Called Gopala and MahaGovinda- The Wise Cowherder
Buddha as Vishnu
Lord Buddha Is Lord Rama - Dasaratha Jataka
Kanha - Ghata Jataka
Bhagwad Gita - A Buddhist Sutra?
BuddhaTube
Buddhism and Hinduism
Buddhism and Christianity
Buddhist Hindu Calendar
Contact Me

silverband5.jpg

silverband5.jpg

silverband5.jpg

 

bhaishajyagurubuddhadharani800.jpg

"NAMO BHAGAVATE BHAISAAJYA-GURU-VAIDURYA-PRABHA-RAJAAYA
TATHAAGATAAYA ARHATE SAMYAKSAMBUDDHAAYA TADYATHAA OM
BHAISAJYE BHAISAJYE BHAISAJYA SAMUDGATE SVAHA

 

oṁ namaḥ sarvajñāya | namo bhagavate 
bhaiṣajyaguruvaidūryaprabharājāya tathāgatāya ||
एवं मया श्रुतम्। एकस्मिन्  समये भगवान् जनपदचर्यां चरमाणोऽनुपूर्वेण येन  वैशालीं (ली) महानगरीं (री)  तेनानुप्राप्तोऽभूत्।  तत्र खलु भगवान् वैशाल्यां  विहरति स्म  वाद्यस्वरवृक्षमूले महता  भिक्षुसंघेन  सार्धमष्टभिर्बिक्षुसहस्रैः षट्-त्रिंशद्भिश्च  बोधिसत्त्वसहस्रैः सार्धं 
राजामात्यब्राह्मणगृहपतिसंहत्या देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यपर्षदा
च परिवृतः पुरस्कृतो धर्मं  देशयति स्म।
evaṁ mayā śrutam | ekasmin samaye bhagavān janapadacaryāṁ 
caramāṇo'nupūrveṇa yena vaiśālīṁ (lī) mahānagarīṁ (rī) 
tenānuprāpto'bhūt | tatra khalu bhagavān vaiśālyāṁ viharati 
sma vādyasvaravṛkṣamūle mahatā bhikṣusaṁghena 
sārdhamaṣṭabhirbikṣusahasraiḥ ṣaṭ-triṁśadbhiśca 
bodhisattvasahasraiḥ sārdhaṁ 
rājāmātyabrāhmaṇagṛhapatisaṁhatyā 
devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadā
ca parivṛtaḥ puraskṛto dharmaṁ deśayati sma
Thus I have heard. At one time the Bhagavan was travelling through 
various lands to teach living beings. He arrived at Vaisali ["City of 
Extensive Adornments"] and stayed beneath a tree from which music 
resounded. With him were eight thousand great Bhikshus and thirty-six 
thousand Bodhisattvas Mahasattvas; also kings, ministers, Brahmans, 
lay disciples; gods, dragons, and the rest of the eightfold division; 
beings both human and non-human. The immeasurable great multitude 
respectfully surrounded him, and he spoke Dharma for them.
अथ खलु  मञ्जुश्रीर्धर्मराजपुत्रो बुद्धानुभावेनोत्थायासनादेकंसमुत्तरासङ्गं कृत्वा दक्षिणं 
जानुमण्डलं पृथिव्यां  प्रतिष्ठाप्य येन  भगवांस्तेनाञ्जलिं  प्रणम्य भगवन्तमेतदवोचत्-
देशयतु भगवंस्तेषां  तथागतानां नामानि, तेषां  पूर्वप्रणिधानविस्तरविभङ्गम् । वयं श्रुत्वा 
सर्वकर्मावरणानि विशोधयेम  पश्चिमे काले पश्चिमे समये  सद्धर्मप्रतिरूपके  वर्तमाने सत्त्वानामनुग्रहमुपादाय।
atha khalu mañjuśrīrdharmarājaputro 
buddhānubhāvenotthāyāsanādekaṁsamuttarāsaṅgaṁ kṛtvā 
dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya 
yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-
deśayatu bhagavaṁsteṣāṁ tathāgatānāṁ nāmāni, teṣāṁ 
pūrvapraṇidhānavistaravibhaṅgam | vayaṁ śrutvā 
sarvakarmāvaraṇāni viśodhayema paścime kāle paścime samaye 
saddharmapratirūpake vartamāne sattvānāmanugrahamupādāya |
At that time, the Dharma Prince Manjusri, receiving the awesome 
inspiration of the Buddha, rose from his seat, bared one of his 
shoulders, knelt on his right knee, and inclining his head and placing 
his palms together, said to the Bhagavan, "World Honored One! We wish 
you would speak about such Dharmas as the Buddhas' names, the great 
vows they made in the past, and their supreme merit and virtue, so 
that those who hear them will be rid of their karmic hindrances. This 
request is also for the sake of bringing benefit and joy to sentient 
beings in the Dharma-Image Age
अथ भगवान् मञ्जुश्रिये  कुमारभूताय साधुकारमदात्- साधु साधु मञ्जुश्रीः, 
महाकारुणिकस्त्वं  मञ्जुश्रीः। त्वमप्रमेयां  करुणां जनयित्वा समाधेससे 
(?) नानाकर्मावरणेनावृतानां सत्त्वानामर्थाय हिताय  सुखाय देवमनुष्याणां च  हितार्थाय। तेन हि त्वं  मञ्जुश्रीः शृणु, साधु च  सुष्ठु च मनसि कुरु,  भाषिष्ये। एवं भगवन्, इति  मञ्जुश्रीः कुमारभूतो  भगवतः प्रत्यश्रौषीत्।
atha bhagavān mañjuśriye kumārabhūtāya sādhukāramadāt-sādhu 
sādhu mañjuśrīḥ, mahākāruṇikastvaṁ mañjuśrīḥ | 
tvamaprameyāṁ karuṇāṁ janayitvā samādhesase (?) 
nānākarmāvaraṇenāvṛtānāṁ sattvānāmarthāya hitāya 
sukhāya devamanuṣyāṇāṁ ca hitārthāya | tena hi tvaṁ 
mañjuśrīḥ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, 
bhāṣiṣye | evaṁ bhagavan, iti mañjuśrīḥ kumārabhūto 
bhagavataḥ pratyaśrauṣīt |
The Buddha then praised the Pure Youth Manjusri: "Good indeed! Good 
indeed, Manjusri. With great compassion you now request that I speak 
about the Buddhas' names and the merit and virtue of their past vows, 
for the sake of rescuing sentient beings who are bound up by karmic 
obstacles, and for the purpose of bringing benefit, peace, and joy to 
beings who live in the Dharma-Image Age. Listen attentively to my 
words and reflect on them extremely well, for I will now answer you."
भगवांस्तस्यैतदवोचत् -
अस्ति मञ्जुश्रीः  पूर्वस्मिन् दिग्भागे इतो  बुद्धक्षेत्राद्  दशगङ्गानदीवालुकासमानि 
बुद्धक्षेत्राण्यतिक्रम्य  वैदूर्यनिर्भासा नाम  लोकधातुः। तत्र  भैषज्यगुरुवैदूर्यप्रभो  नाम तथागतोऽर्हन् 
सम्यक्संबुद्धो विहरति  विद्याचरणसंपन्नः सुगतो  लोकविदनुत्तरः  पुरुषदम्यसारथिश्च शास्ता 
देवानां मनुष्याणां च  बुद्धो भगवान्। तस्य खकु  पुनर्मञ्जुश्रीः भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य
तथागतस्य पूर्वं  बोधिसत्त्वचारिकां चरत  इमानि द्वादश  महाप्रणिधानान्यभूवन्।
bhagavāṁstasyaitadavocat -
asti mañjuśrīḥ pūrvasmin digbhāge ito buddhakṣetrād 
daśagaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya 
vaidūryanirbhāsā nāma lokadhātuḥ | tatra 
bhaiṣajyaguruvaidūryaprabho nāma tathāgato'rhan samyaksaṁbuddho 
viharati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ 
puruṣadamyasārathiśca śāstā devānāṁ manuṣyāṇāṁ ca 
buddho bhagavān| tasya khaku punarmañjuśrīḥ bhagavato 
bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvaṁ 
bodhisattvacārikāṁ carata imāni dvādaśa 
mahāpraṇidhānānyabhūvan |
The Buddha told Manjusri, "Passing from here to the east, beyond 
Buddhalands numerous as the sand grains in ten Ganges rivers, is a 
world called 'Pure Vaidurya'. The Buddha there is named Medicine 
Master Vaidurya Light Tathagata, Of Proper and Equal Enlightenment, 
Perfect in Understanding and Practice, Well Gone One, One who 
Understands the World, Supreme Lord, Regulating Hero, Teacher of Gods 
and Humans, Buddha, Bhagavan. Manjusri, when that World Honored One, 
Medicine Master Vaidurya Light Tathagata, was practicing the 
Bodhisattva path in the past, he made twelve great vows that enable 
all sentient beings to obtain what they seek.
कतमानि द्वादश  महाप्रणिधानानि ? प्रथमं  तस्य  महाप्रणिधानमभूत्यदाहमनागतेऽध्वनि
अनुत्तरां  सम्यक्संबोधिमभिसंबुध्येयम् , तदा मम शरीरप्रभया  अप्रमेयासंख्येयापरिमाणा 
लोकधातवो  भ्राजेरंस्तप्येरन्  विरोचेरन्। यथा चाहं  द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागतः, 
अशीतिभिश्चानुव्यञ्जनैरलंकृतदेहः, तथैव सर्वसत्त्वा भवेयुः॥
katamānip dvādaśa mahāpraṇidhānāni ? prathamaṁ tasya 
mahāpraṇidhānamabhūtyadāhamanāgate'dhvani anuttarāṁ 
samyaksaṁbodhimabhisaṁbudhyeyam, tadā mama śarīraprabhayā 
aprameyāsaṁkhyeyāparimāṇā lokadhātavo bhrājeraṁstapyeran 
viroceran | yathā cāhaṁ 
dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgataḥ, 
aśītibhiścānuvyañjanairalaṁkṛtadehaḥ, tathaiva sarvasattvā 
bhaveyuḥ ||
"The first great vow: 'I vow that in a future life, when I attain 
anuttarasamyaksambodhi, my body will shine with dazzling light that 
will illumine measureless, countless, boundless worlds. My body will 
be adorned with the thirty-two heroic features and the eighty 
subsidiary characteristics, and I will enable all beings to become as 
I am.'
(द्वितीयं तस्य  महाप्रणिधानमभूत्- यदाहमनागतेऽध्वनि  अनुत्तरां  सम्यक्संबोधिमभिसंबुध्येयम्
, तदा बोधिप्राप्तस्य च मे  कायः अनर्घवैदूर्यमणिरिव  अन्तर्बहिरत्यन्तपरिशुद्धो विमलप्रभासंपन्नः  स्यात्।  विपुलकायस्तदुपमेन श्रिया  तेजसा च प्रत्युपस्थितः  स्यात्। तस्यांशुजालानि 
रविशशिकरानतिक्रमेयुः ते च  ये केचित् सत्त्वा लोकधातौ  जाताश्च, ये चापि पुरुषाः, 
ते तमिस्रायां  रत्रावन्धकारे नानादिशं  गच्छेयुः। सर्वदिक्षु मम  आभयां स्पृष्टाः कुशलानि च) 
कर्माणि कुर्वीरन्॥
(dvitīyaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate'dhvani 
anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam, tadā bodhiprāptasya 
ca me kāyaḥ anarghavaidūryamaṇiriva antarbahiratyantapariśuddho 
vimalaprabhāsaṁpannaḥ syāt | vipulakāyastadupamena śriyā 
tejasā ca pratyupasthitaḥ syāt | tasyāṁśujālāni 
raviśaśikarānatikrameyuḥ te ca ye kecit sattvā lokadhātau 
jātāśca, ye cāpi puruṣāḥ, te tamisrāyāṁ ratrāvandhakāre 
nānādiśaṁ gaccheyuḥ | sarvadikṣu mama ābhayāṁ 
spṛṣṭāḥ kuśalāni ca) karmāṇi kurvīran ||
"The second great vow: 'I vow that in a future life when I attain 
Bodhi, my body will be as bright and clear as vaidurya, flawlessly 
pure, vastly radiant, majestic with merit and virtue, abiding at ease, 
adorned with blazing nets brighter than the sun and the moon. Beings 
dwelling in darkness will be illuminated and will succeed in all their 
endeavors.'
तृतीयं तस्य  महाप्रणिधानमभूत्- यदाहमनागते------तदा  बोधिप्रात्प्तस्य च मे ये 
सत्त्वा  अप्रमेयप्रज्ञोपायबलाधानेन अपरिमाणस्य  सत्त्वधातोरक्षयायोपभोगाय परिभोगाय स्युः। कस्यचि (त्) सत्त्वस्य केनचिद्  वैकल्यं न स्यात्॥
tṛtīyaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate------
tadā bodhiprātptasya ca me ye sattvā 
aprameyaprajñopāyabalādhānena aparimāṇasya 
sattvadhātorakṣayāyopabhogāya paribhogāya syuḥ |
kasyaci(t) sattvasya kenacid vaikalyaṁ na syāt ||
"The third great vow: 'I vow that in a future life when I attain 
Bodhi, will by means of limitless, unbounded wisdom and skill-in-
means, enable all sentient beings to obtain an inexhaustible supply of 
material necessities so they are without the slightest want.'
चतुर्थं तस्य  महाप्रणिधानमभूत्- यदाहमनागते --- तदा  बोधिप्राप्तोऽहं ये  कुमार्गप्रतिपन्नाः 
सत्त्वाः  श्रावकमार्गप्रतिपन्नाः  प्रत्येकबुद्धमार्गप्रतिपन्नाश्च , ते सत्त्वा अनुत्तरे  बोधिमार्गे महायाने 
नियोजयेरन्॥
caturthaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā 
bodhiprāpto'haṁ ye kumārgapratipannāḥ sattvāḥ 
śrāvakamārgapratipannāḥ pratyekabuddhamārgapratipannāśca, te 
sattvā anuttare bodhimārge mahāyāne niyojayeran ||
"The fourth great vow: 'I vow that in a future life when I attain 
Bodhi, I shall lead those sentient beings who practice deviant paths 
to reside in the Way of Bodhi and those who travel on the vehicles of 
the Hearer or Pratyekabuddha to abide in the Great Vehicle.'
पञ्चमं तस्य  महाप्रणिधानमभूत्- यदाहमनागते --- तदा  बोधिप्राप्तस्य च मे ये  सत्त्वा मम शासने  ब्रह्मचर्यं चरेयुः, ते  सर्वे अखण्डशीलाः स्युः  सुसंवृताः।मा च कस्यचि(त्)  शीलविपन्नस्य मम नामधेयं  श्रुत्वा क्वचिद्  दुर्गतिगमनं स्यात्॥
pañcamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā 
bodhiprāptasya ca me ye sattvā mama śāsane brahmacaryaṁ 
careyuḥ, te sarve akhaṇḍaśīlāḥ syuḥ susaṁvṛtāḥ |
mā ca kasyaci(t) śīlavipannasya mama nāmadheyaṁ śrutvā kvacid 
durgatigamanaṁ syāt ||
"The fifth great vow: 'I vow that in a future life when I attain 
Bodhi I shall enable limitless and boundless numbers of sentient 
beings who cultivate Brahma conduct within my Dharma to perfectly 
uphold the three clusters of precepts without exception. Should there 
be any violation, upon hearing my name, they will regain their purity 
and not fall into the evil destinies.'
षष्ठं तस्य  महाप्रणिधानमभूत्- यदाहमनागते --- तदा  बोधिप्राप्तस्य च मे ये  सत्त्वा हीनकाया 
विकलेन्द्रिया दुर्वर्णा  जडैडमूका लंगाः कुब्जाः  श्वित्राः कुण्डा अन्धा  बधिरा उन्मत्ता ये चान्ये 
शरीरस्थव्याधयः, ते मम  नामधेयं श्रुत्वा सर्वे  सकलेन्द्रियाः  सुपरिपूर्णगात्रा भवेयुः॥
ṣaṣṭhaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- 
tadā bodhiprāptasya ca me ye sattvā hīnakāyā vikalendriyā 
durvarṇā jaḍaiḍamūkā laṁgāḥ kubjāḥ śvitrāḥ 
kuṇḍā andhā badhirā unmattā ye cānye śarīrasthavyādhayaḥ, 
te mama nāmadheyaṁ śrutvā sarve sakalendriyāḥ 
suparipūrṇagātrā bhaveyuḥ ||
"The sixth great vow: 'I vow that in a future life when I attain 
Bodhi, if there are sentient beings whose bodies are inferior and 
whose faculties are imperfect, who are ugly, dull, blind, deaf, mute, 
deformed, paralyzed, hunch-backed, or afflicted with skin disease, 
insanity or various other sicknesses and sufferings, upon hearing my 
name they shall all become endowed with upright features, keen 
intelligence, and perfect faculties, and they shall be free of 
sickness and suffering.'
सप्तमं तस्य  महाप्रणिधानमभूत्- यदाहमनागते --- तदा  बोधिप्राप्तस्य च मे ये नानाव्याधिपरिपीडिताः  सत्त्वा अत्राणा अशरणा  भैषज्योपकरणविरहिता अनाथा 
दरिद्रा दुःखिताः, सचे(त्)  तेषां मम नामधेयं कर्णपुटे  निपतेत्, तेषां  सर्वव्याधयः प्रशमेयुः, 
नीरोगाश्च निरुपद्रवाश्च  ते स्युर्याव  बोधिपर्यवसानम्॥
saptamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā 
bodhiprāptasya ca me ye nānāvyādhiparipīḍitāḥ sattvā 
atrāṇā aśaraṇā bhaiṣajyopakaraṇavirahitā anāthā daridrā 
duḥkhitāḥ, sace(t) teṣāṁ mama nāmadheyaṁ karṇapuṭe 
nipatet, teṣāṁ sarvavyādhayaḥ praśameyuḥ, nīrogāśca 
nirupadravāśca te syuryāva bodhiparyavasānam ||
"The seventh great vow: 'I vow that in a future life when I attain 
Bodhi, I shall cause sentient beings who are oppressed by many 
illnesses and who are without aid, without a place to turn, without a 
doctor, without medicine, without relatives, and without a family, who 
are poverty-stricken and filled with suffering to be cured of their 
sicknesses upon having my name pass by their ear, so they are peaceful 
and happy in body and mind. They will have a family and relatives, and 
acquire an abundance of property and wealth, and even realize 
unsurpassed Bodhi.'
अष्टमं तस्य  महाप्रणिधानमभूत्- यदाहमनागते --- तदा यः 
कश्चिन्मातृग्रामो  नानाश्त्रीदोषशतैः  संल्किष्टं स्त्रीभावं  विजुगुप्सितं  मातृग्रामयोनिं च 
परिमोक्तुकामो मम नामधेयं  धारयेत्, तस्य  मातृग्रामस्य न स्त्रीभावो  भवेत् याव बोधिपर्यवसानम्॥
aṣṭamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- 
tadā yaḥ kaścinmātṛgrāmo nānāśtrīdoṣaśataiḥ 
saṁlkiṣṭaṁ strībhāvaṁ vijugupsitaṁ mātṛgrāmayoniṁ 
ca parimoktukāmo mama nāmadheyaṁ dhārayet, tasya mātṛgrāmasya 
na strībhāvo bhavet yāva bodhiparyavasānam ||
"The eighth great vow: 'I vow that in a future life when I attain 
Bodhi, if there are women who give rise to a deep loathing for their 
female body and wish to renounce it because they are oppressed and 
disturbed by the myriad sufferings of being female, upon hearing my 
name, they will be able to turn from women into men who are replete 
with male features and ultimately realize unsurpassed Bodhi.'
नवमं तस्य  महाप्रणिधानमभूत्- यदाहमनागते --- तदा  बोधिप्राप्तेऽहं  सर्वसत्त्वान् 
मारपाशबन्धनबद्धान्  नानादृष्टिगहनसंकटप्राप्तान् सर्वमारपाशदृष्टिगतिभ्यो 
विनिवर्त्य सम्यग्दृष्टौ  नियोज्य आनुपूर्व्येण  बोधिसत्त्वचारिकां  संदर्शयेयम्॥
navamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā 
bodhiprāpte'haṁ sarvasattvān mārapāśabandhanabaddhān 
nānādṛṣṭigahanasaṁkaṭaprāptān 
sarvamārapāśadṛṣṭigatibhyo vinivartya samyagdṛṣṭau 
niyojya ānupūrvyeṇa bodhisattvacārikāṁ saṁdarśayeyam ||
"The ninth great vow: 'I vow that in a future life when I attain 
Bodhi, I Shall liberate sentient beings from the nets of demons and 
the bonds of external sects. If they have fallen into the dense 
forests of evil views, I shall lead them to have proper views and to 
gradually cultivate the Practices of Bodhisattvas so they will quickly 
realize unsurpassed, proper and equal Bodhi.'
दशमं तस्य  महाप्रणिधानमभूत-- यदाहमनागते--- तदा  बोधिप्राप्तस्य च मे ये 
केचित् सत्त्वा  राजाधिभयभीताः, ये वा  बन्धनबद्धावरुद्धाः  वधार्हा  अनेकमायाभिरुपद्रुता 
विमानिताश्च  कायिकवाचिकचैतसिकदुःखैरभ्याहताः , ते मम नामधेयस्य श्रवणेन 
मदीयेन पुण्यानुभावेन च  सर्वभयोपद्रवेभ्यः  परिमुच्येरन्॥
daśamaṁ tasya mahāpraṇidhānamabhūta--yadāhamanāgate--- tadā 
bodhiprāptasya ca me ye kecit sattvā rājādhibhayabhītāḥ, ye vā 
bandhanabaddhāvaruddhāḥ vadhārhā anekamāyābhirupadrutā 
vimānitāśca kāyikavācikacaitasikaduḥkhairabhyāhatāḥ,te mama 
nāmadheyasya śravaṇena madīyena puṇyānubhāvena ca 
sarvabhayopadravebhyaḥ parimucyeran ||
"The tenth great vow: 'I vow that in a future life when I attain 
Bodhi, I shall cause sentient beings who fall into the hands of the 
law and are bound, interrogated, whipped, fettered, imprisoned, 
sentenced to execution, or subjected to endless disasters, hardships, 
abuse, and humiliation so that they are tom by grief and distress and 
suffering in body and mind, to obtain, upon hearing my name, 
liberation from all worry and suffering by means of my blessings, 
virtue, and awesome spiritual power.'
एकादशमं तस्य  महाप्रणिधानमभूत- यदाहमनागते --- तदा  बोधिप्राप्तस्य च मे ये 
सत्त्वाः क्षुधाग्निना  प्रज्वलिताः  आहारपानपर्येष्ट्यभियुक्ताः तन्निदानं पापं कुर्वन्ति, 
सचे(त्) ते मम् नामधेयं  धारयेयुः, अहं तेषां  वर्णगन्धरसोपेतेन आहारेण 
शरीरं संतर्पयेयम्॥
ekādaśamaṁ tasya mahāpraṇidhānamabhūta-yadāhamanāgate --- 
tadā bodhiprāptasya ca me ye sattvāḥ kṣudhāgninā 
prajvalitāḥ āhārapānaparyeṣṭyabhiyuktāḥ tannidānaṁ 
pāpaṁ kurvanti, sace(t) te mam nāmadheyaṁ dhārayeyuḥ, ahaṁ 
teṣāṁ varṇagandharasopetena āhāreṇa śarīraṁ 
saṁtarpayeyam ||
"The eleventh great vow: 'I vow that in a future life when I attain 
Bodhi, I shall cause all sentient beings who are so plagued by hunger 
and thirst that they create all kinds of bad karma in their quest for 
food, upon hearing my name and single-mindedly accepting and 
maintaining it, to be filled with delicious food and drink and 
afterward, by means of the flavor of Dharma, to settle in ultimate 
peace and happiness.'
द्वादशमं तस्य  महाप्रणिधानमभूत्- यदाहमनागते--- तदा  बोधिप्राप्तस्य च मे ये 
केचित् सत्त्वा वसनविरहिता  दरिद्राः  शीतोष्णदंशमशक्रैरुपद्रुता रात्रिंदिवं 
दुःखमनुभवन्ति, सचे(त्) ते  मम नामधेयें धारयेयुः, अहं  तेषां च  वस्त्रपरिभोगमुपसंहरेयम्, 
नानारङ्गै रक्तांश्च कामानुपनामयेयम्,  विविधैश्च  रत्नाभरणगन्धमाल्यविलेपनवाद्यतूर्यतालावचरैः
सर्वसत्त्वानां  सर्वाभिप्रायान्  परिपूरयेयम्॥
dvādaśamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate--- 
tadā bodhiprāptasya ca me ye kecit sattvā vasanavirahitā 
daridrāḥ śītoṣṇadaṁśamaśakrairupadrutā rātriṁdivaṁ 
duḥkhamanubhavanti, sace(t) te mama nāmadheyeṁ dhārayeyuḥ, 
ahaṁ teṣāṁ ca vastraparibhogamupasaṁhareyam, nānāraṅgai 
raktāṁśca kāmānupanāmayeyam, vividhaiśca 
ratnābharaṇagandhamālyavilepanavādyatūryatālāvacaraiḥ 
sarvasattvānāṁ sarvābhiprāyān paripūrayeyam ||
  "The twelfth great vow: 'I vow that in a future life when I attain 
Bodhi, if there are sentient beings who are poor and without clothes 
so that day and night they are troubled by mosquitoes and flies, and 
by cold and heat, upon hearing my name and single-mindedly accepting 
and maintaining it, they shall obtain all kinds of fine and wonderful 
garments that accord with their tastes, as well as a variety of 
precious adornments, flower garlands, fragrant balms, and the 
enjoyments of music and various kinds of talents, so that all their 
hearts, delights will be fulfilled.'
इमानि द्वादश  महाप्रणिधानानि  मञ्जुश्रीः भगवान्  भैषज्यगुरुवैदूर्यप्रभस्तथागतोऽर्हन्
सम्यक्संबुद्धः पूर्वं  बोधिचारिकां चरन् कृतवान्॥
imāni dvādaśa mahāpraṇidhānāni mañjuśrīḥ bhagavān 
bhaiṣajyaguruvaidūryaprabhastathāgato'rhan samyaksaṁbuddhaḥ 
pūrvaṁ bodhicārikāṁ caran kṛtavān ||
"Manjusri, these are the twelve sublime and wonderful vows that the 
World Honored One, Medicine Master Vaidurya Light Tathagata, One of 
Proper and Equal Enlightenment, made while cultivating the Bodhisattva 
Way.
तस्य खलु पुनर्मञ्जुश्रीः  भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य यत् प्रणिधानं 
यच्च  बुद्धक्षेत्रगुणव्यूहं  तन्न शक्यं कल्पेन वा  कल्पावशेषेण वा  क्षपयितुम्। सुविशुद्धं 
तद् बुद्धक्षेत्रं  व्यपगतशिलाशर्करकठल्यमपगतकामदोषमपगतापायदुःखशब्दमपगतमातृग्रामम्
। वैदूर्यमयी च सा  महापृथिवी  कुड्यप्राकारप्रासादतोरणगवाक्षजालनिर्यूहसप्तरत्नमयी , यदृशी सुखावती  लोकधातुस्तादृशी।
tasya khalu punarmañjuśrīḥ bhagavato 
bhaiṣajyaguruvaidūryaprabhasya tathāgatasya yat praṇidhānaṁ 
yacca buddhakṣetraguṇavyūhaṁ tanna śakyaṁ kalpena vā 
kalpāvaśeṣeṇa vā kṣapayitum
suviśuddhaṁ tad buddhakṣetraṁ 
vyapagataśilāśarkarakaṭhalyamapagatakāmadoṣamapagatāpāyaduḥkhaśabdamapagatamātṛgrāmam
|
vaidūryamayī ca sā mahāpṛthivī  kuḍyaprākāraprāsādatoraṇagavākṣajālaniryūhasaptaratnamayī
, yadṛśī sukhāvatī lokadhātustādṛśī |
"Moreover, Manjusri, if I were to speak for an eon or more about the 
great vows made by the World Honored One, Medicine Master Vaidurya 
Light Tathagata, when he practiced the Bodhisattva Way and about the 
merit, virtue, and adornments of his Buddhaland, I could not finish.
"That Buddhaland has always been completely pure; there are no women, 
no evil destinies, and no sounds of suffering. The ground is made of 
vaidurya, with golden cords lining the roads. The city walls, towers, 
palace pavilions, studios, windows, and latticework are all made of 
the seven treasures. The merit, virtue, and adornments of this land 
are identical to those of the Western Land of Ultimate miss.
तत्र वैदूर्यनिर्भासायां  लोकधातौ द्वौ बोधिसत्त्वौ  महासत्त्वौ  तेषामप्रमेयाणामसंख्येयानां
बोधिसत्त्वानां  महासत्त्वानां प्रमुखौ,  एककः सूर्यवैरोचनो नाम,  द्वितीयश्चन्द्रवैरोचनः, 
यौ तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य सद्धर्मकोशं  धारयतः। तस्मात् तर्हि 
मञ्जुश्रीः श्राद्धेन  कुलपुत्रेण वा कुलदुहित्रा  वा तत्र  बुद्धक्षेत्रोपपत्तये  प्रणिधानं करणीयम्॥
tatra vaidūryanirbhāsāyāṁ lokadhātau dvau bodhisattvau 
mahāsattvau teṣāmaprameyāṇāmasaṁkhyeyānāṁ 
bodhisattvānāṁ mahāsattvānāṁ pramukhau, ekakaḥ 
sūryavairocano nāma, dvitīyaścandravairocanaḥ, yau tasya 
bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya 
saddharmakośaṁ dhārayataḥ | tasmāt tarhi mañjuśrīḥ 
śrāddhena kulaputreṇa vā kuladuhitrā vā tatra 
buddhakṣetropapattaye praṇidhānaṁ karaṇīyam ||
"Residing in that land are two Bodhisattvas Mahasattvas; the first is 
called Universally Radiant Sunlight, and the second, Universally 
Radiant Moonlight. They are the leaders among the immeasurable, 
uncountable hosts of Bodhisattvas in that land and will be the 
successors to that Buddha. They are able to maintain the precious 
treasury of the proper Dharma of the World Honored One, Medicine 
Master Vaidurya Light Tathagata. Therefore, Manjusri, all good men and 
women who have faith should vow to be born in that Buddha's land."
पुनरपरं भगवान्  मञ्जुश्रियं  कुमारभूतमामन्त्रयते स्म- सन्ति मञ्जुश्रीः 
पृथग्जनाः सत्त्वाः, ये न  जानन्ति कुशलाकुशलं कर्म।  ते लोभाभिभूता अजानन्तो 
दानं दानस्य च महाविपाकम्,  बालाग्रमूर्खाः  श्रद्धेन्द्रियविकला  धनसंचयक्षणाभियुक्ताः।
न च दानसंविभागे तेषां  चित्तं क्रमते। दानकाले  उपस्थिते  स्वशरीरमंसच्छेदने इव वा 
मनसो (दुःखं) भवति।
punaraparaṁ bhagavān mañjuśriyaṁ kumārabhūtamāmantrayate sma-
santi mañjuśrīḥ pṛthagjanāḥ sattvāḥ, ye na jānanti 
kuśalākuśalaṁ karma |
te lobhābhibhūtā ajānanto dānaṁ dānasya ca mahāvipākam, 
bālāgramūrkhāḥ śraddhendriyavikalā 
dhanasaṁcayakṣaṇābhiyuktāḥ |
na ca dānasaṁvibhāge teṣāṁ cittaṁ kramate |
dānakāle upasthite svaśarīramaṁsacchedane iva vā manaso 
(duḥkhaṁ) bhavati |
At that time, the World Honored One again spoke to the Pure Youth 
Manjusri saying, "Manjusri, there are living beings who don't 
distinguish good from evil, who indulge in greed and stinginess, and 
who know nothing of giving or its rewards. They are stupid, ignorant, 
and lack the foundation of faith. They accumulate much wealth and many 
treasures and ardently guard them. When they see a beggar coming, they 
feel displeased. When they have to practice an act of charity that 
does not benefit themselves, they feel as though they were cutting a 
piece of flesh from their body, and they suffer deep and painful regret.
अनेके च सत्त्वाः ये  स्वयमेव न परिभुञ्जन्ति,  प्रागेव  मातापितृभार्यादुहितॄणां  दास्यन्ति, प्रागेव
दासदासीकर्मकराणाम्,  प्रागेवान्येषां  याचकानाम्, ते तादृशाः  सत्त्वा इतश्च्युत्वा  प्रेतलोके उपपत्स्यन्ते  तिर्यग्योनौ वा। यैः  पूर्वं मनुष्यभूतैः श्रुतं  भविष्यति तस्य भगवतो 
भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयम्, तत्र  तेषां यमलोकस्थितानां  तिर्यग्योनिस्थितानां वा  तस्य तथागतस्य नाम सु(सं?)  मुखीभविष्यति। सह  स्मरणमात्रेण  अतश्च्युत्वा पुनरपि 
मनुष्यलोके उपपत्स्यन्ते,  जातिस्मराश्च भविष्यन्ति।  ते ते दुर्गतिभयभीता न भूयः 
कामगुणेभिरर्थिका  भविष्यन्ति, दानाभिरताश्च  भविष्यन्ति दानस्य च  वर्णवादिनः। सर्वमपि 
परित्यागेनानुपूर्वेण  करचरणशीर्षनयनं च  मांसशोणितं (च)  याचकानामनुप्रदास्यन्ति, 
प्रागेव अन्यं धनस्कन्धम्॥
aneke ca sattvāḥ ye svayameva na paribhuñjanti, prāgeva 
mātāpitṛbhāryāduhitṝṇāṁ dāsyanti, prāgeva 
dāsadāsīkarmakarāṇām, prāgevānyeṣāṁ yācakānām, te 
tādṛśāḥ sattvā itaścyutvā pretaloke upapatsyante tiryagyonau 
vā |
yaiḥ pūrvaṁ manuṣyabhūtaiḥ śrutaṁ bhaviṣyati tasya 
bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam, 
tatra teṣāṁ yamalokasthitānāṁ tiryagyonisthitānāṁ vā 
tasya tathāgatasya nāma su(saṁ?) mukhībhaviṣyati |
saha smaraṇamātreṇa ataścyutvā punarapi manuṣyaloke 
upapatsyante, jātismarāśca bhaviṣyantio |
te te durgatibhayabhītā na bhūyaḥ kāmaguṇebhirarthikā 
bhaviṣyanti, dānābhiratāśca bhaviṣyanti dānasya ca 
varṇavādinaḥ |
sarvamapi parityāgenānupūrveṇa karacaraṇaśīrṣanayanaṁ ca 
māṁsaśoṇitaṁ (ca) yācakānāmanupradāsyanti, prāgeva anyaṁ 
dhanaskandham ||
"There are other innumerable avaricious and miserly living beings who 
hoard money and necessities that they don't use even for themselves, 
how much less for their parents, wives, or servants, or for beggars! 
At the end of heir lives, such beings will be reborn among the hungry 
ghosts or animals. If they heard the name of that Buddha, Medicine 
Master Vaidurya Light Tathagata, in their former human existence, and 
they recall that Tathagata's name for the briefest moment while they 
are in the evil destinies, they will immediately be reborn in the 
human realm. Moreover, they will remember their past lives and will 
dread the sufferings of the evil destinies. They will not delight in 
worldly pleasures, but will rejoice in giving and praise others who 
give. They will not begrudge giving whatever they have. Gradually, to 
those who come to beg, they will be able to give away their own head, 
eyes, hands, feet, and even their entire body, to say nothing of their 
money and property!
पुनरपरं मञ्जुश्रीः सन्ति  सत्त्वाः ये  तथागतानुद्दिश्य  शिक्षापदानि धारयन्ति, ते 
शीलविपत्तिमापद्यन्ते,  दृष्टिविपत्तिमाचारविपत्तिं वा कदाचिदापद्यन्ते। 
शीलविपन्ना ये पुनः  शीलवन्तो भवन्ति, शीलं  रक्षन्ति, न  पुनर्बहुश्रुतं 
पर्येष्यन्ति, न च  तथागतभाषितानां  गम्भीरमर्थमाजानन्ति।ये च पुनर्बुहुश्रुताः, ते 
आधिमानिका भविष्यन्ति  मानस्तब्धाः,  परेषामीर्ष्यापरायणाः  सद्धर्ममवमन्यन्ते 
प्रतिक्षिपन्ति।
punaraparaṁ mañjuśrīḥ santi sattvāḥ ye tathāgatānuddiśya 
śikṣāpadāni dhārayanti, te śīlavipattimāpadyante, 
dṛṣṭivipattimācāravipattiṁ vā kadācidāpadyante |
śīlavipannā ye punaḥ śīlavanto bhavanti, śīlaṁ rakṣanti, 
na punarbahuśrutaṁ paryeṣyanti, na ca tathāgatabhāṣitānāṁ 
gambhīramarthamājānanti|
ye ca punarbuhuśrutāḥ, te ādhimānikā bhaviṣyanti 
mānastabdhāḥ, pareṣāmīrṣyāparāyaṇāḥ 
saddharmamavamanyante pratikṣipanti |
"Moreover, Manjusri, there are beings who, although they study under 
the Tathagata, nonetheless violate the sila. Others, although they do 
not violate the sila, nonetheless transgress the rules and 
regulations. Others, although they do not violate the sila or rules 
and regulations, nonetheless destroy their own proper views. Others, 
although they do not destroy their own proper views, nonetheless 
neglect learning, so they are unable to understand the profound 
meaning of the sutras that the Buddha speaks. Others, although they 
are learned, nonetheless give rise to overweening pride, Shadowed by 
overweening pride, they justify themselves and disparage others, 
slander the proper Dharma, and join the retinue of demons.
मारपक्षिकास्ते तादृशा  मोहपुरुषाः स्वयं  कुमार्गप्रतिपन्नाः।  अन्यानि चानेकानि 
सत्त्वकोटिनियुतशतसहस्राणि महाप्रपाते प्रपातयन्ति।  तेषामेवंरूपाणां 
सत्त्वानां भूयिष्ठेन  नरकवासगतिर्भविष्यति।  तत्र यैस्तस्य भगवतो 
भैषज्यगुरुवैदूर्यप्रभस्य  तथागतस्य नामधेयं श्रुतं  भविष्यन्ति, तेषां तत्र 
नरके स्थितानां  बुद्धानुभावेन तस्य  तथागतस्य नामधेयं  सुमुखीभविष्यति। ते 
ततश्च्युत्वा पुनरपि  मनुष्यलोके उपपत्स्यन्ते  सम्यग्दृष्टिसंपन्ना  वीर्यवन्तः कल्याणाशयाः।
ते गृहानुत्सृज्य  तथागतशासने प्रव्रजित्वा  आनुपूर्वेण  बोधिसत्त्वचारिकां  परिपूरयिष्यन्ति॥
mārapakṣikāste tādṛśā mohapuruṣāḥ svayaṁ 
kumārgapratipannāḥ |
anyāni cānekāni sattvakoṭiniyutaśatasahasrāṇi mahāprapāte 
prapātayanti |
teṣāmevaṁrūpāṇāṁ sattvānāṁ bhūyiṣṭhena 
narakavāsagatirbhaviṣyati |
tatra yaistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya 
tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyanti, teṣāṁ tatra 
narake sthitānāṁ buddhānubhāvena tasya tathāgatasya 
nāmadheyaṁ sumukhībhaviṣyati |
te tataścyutvā punarapi manuṣyaloke upapatsyante 
samyagdṛṣṭisaṁpannā vīryavantaḥ kalyāṇāśayāḥ |
te gṛhānutsṛjya tathāgataśāsane pravrajitvā ānupūrveṇa 
bodhisattvacārikāṁ paripūrayiṣyanti ||
Such fools act on their misguided views and further, a cause 
immeasurable minions of beings to fall into pits of great danger. 
These beings will drift endlessly in the realms of the hells, the 
animals, and the ghosts. But if they hear the name of Medicine Master 
Vaidurya Light Tathagata, they will be able to renounce their evil 
practices and cultivate wholesome Dharma, and thereby avoid falling 
into the evil destinies. If those who have fallen into the evil 
destinies because they could not renounce their evil practices and 
cultivate wholesome Dharmas, by the awesome power of the past vows of 
that Tathagata, get to hear his name for only a moment, then after 
they pass out of that existence, they will be reborn again as human 
beings. They will hold proper views and will be ever vigorous. Their 
minds will be well regulated and joyful, enabling them to renounce 
their families and leave the householder's life-They will take up and 
maintain study of the Tathagatas, Dharma without any violation. They 
will have proper views and erudition; they will understand profound 
meanings and yet be free from overweening pride. They will not slander 
the proper Dharma and will never join the ranks of demons. They will 
progressively cultivate the practices of Bodhisattvas and will soon 
bring them to perfection.
पुनरपरं मञ्जुश्रीः सन्ति  सत्त्वाः ये आत्मनो वर्णं  भाषन्ते मत्सरिणः, 
परेषामवर्णमुच्चारयन्ति।  आत्मोत्कर्षकपरपंसकाः  सत्त्वाः  परस्परसत्कृत्वाः 
त्र्यपायेषु बहूनि  वर्षसहस्राणि  दुःखमनुभविष्यन्ति।ते  अनेकवर्षसहस्राणामत्ययेन 
ततश्च्युत्वा  गवाश्वोष्ट्रगर्दभादिषु  तिर्यग्योनिषु  उपपद्यन्ते।  कशादण्डप्रहारेण ताडिताः 
क्षुत्तर्षपीडितशरीरा  महान्तं भारं वहमाना  मार्गं गच्छन्ति। यदि  कदाचित्  मनुष्यजन्मप्रतिलाभं 
प्रतिलप्स्यन्ते, ते  नित्यकालं नीचकुलेषु  उपपत्स्यन्ते, दासत्वे च  परवशगता भविष्यन्ति।
punaraparaṁ mañjuśrīḥ santi sattvāḥ ye ātmano varṇaṁ 
bhāṣante matsariṇaḥ, pareṣāmavarṇamuccārayanti | 
ātmotkarṣakaparapaṁsakāḥ sattvāḥ parasparasatkṛtvāḥ 
tryapāyeṣu bahūni varṣasahasrāṇi duḥkhamanubhaviṣyanti |
te anekavarṣasahasrāṇāmatyayena.
tataścyutvā gavāśvoṣṭragardabhādiṣu tiryagyoniṣu 
upapadyante | kaśādaṇḍaprahāreṇa tāḍitāḥ 
kṣuttarṣapīḍitaśarīrā mahāntaṁ bhāraṁ vahamānā 
mārgaṁ gacchanti |
yadi kadācit manuṣyajanmapratilābhaṁ pratilapsyante, te 
nityakālaṁ nīcakuleṣu upapatsyante, dāsatve ca paravaśagatā 
bhaviṣyanti |
"Moreover, Manjusri, if there are sentient beings who harbor 
stinginess, greed, and jealousy who praise them- selves and disparage 
others, they will fallinto the three evil destinies for countless 
thousands of years where they will undergo intense suffering. After 
undergoing intense suffering, at the end of their lives they will be 
born in the world as oxen, horses, camels, and donkeys that are 
constantly beaten, afflicted by thirst and hunger, and made to carry 
heavy burdens along the roads. Or they may be reborn among lowly 
people, as slaves or servants who are always ordered around by others 
and who never for a moment feel at ease.
यैः पूर्वं  मनुष्यभूतैस्तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं श्रुतं 
भविष्यति, ते तेन कुशलमूलेन सर्वदुःखेभ्यः  परिमोक्ष्यन्ते,  तीक्ष्णेन्द्रियाश्च  भविष्यन्ति पण्डिता  व्यक्ता मेघाविनश्च।  कुशलपर्येष्ट्यभियुक्ता  नित्यं च  कल्याणमित्रसमवधानं  लप्स्यन्ते, मारपाशमुच्छिद्य  अविद्याण्डकोशं भिन्दन्ति,  क्लेशनदीमुच्छोषयन्ति,  जातिजराव्याधिमरणभयशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमुच्यन्ति
yaiḥ pūrvaṁ manuṣyabhūtaistasya bhagavato 
bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ 
bhaviṣyati, te tena kuśalamūlena sarvaduḥkhebhyaḥ 
parimokṣyante, tīkṣṇendriyāśca bhaviṣyanti paṇḍitā 
vyaktā meghāvinaśca |
kuśalaparyeṣṭyabhiyuktā nityaṁ ca 
kalyāṇamitrasamavadhānaṁ lapsyante, mārapāśamucchidya 
avidyāṇḍakośaṁ bhindanti, kleśanadīmucchoṣayanti, 
jātijarāvyādhimaraṇabhayaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ
  parimucyanti ||
"If such beings, in their former lives as humans, heard the name of 
the World Honored One, Medicine Master Vaidurya Light Tathagata, and 
by this good cause are able to remember it and sincerely take refuge 
with that Buddha, then, by means of the Buddha's spiritual power, they 
will be liberated from all sufferings. They will be endowed with keen 
faculties, and they will be wise and erudite. They will always seek 
the supreme Dharmas and encounter good friends. They will eternally 
sever the nets of demons and smash the shell of ignorance. They will 
dry up the river of afflictions and be liberated from birth, old age, 
sickness, death, anxiety, grief, suffering, and vexation.
पुनरपरं मञ्जुश्रीः सन्ति  सत्त्वाः ये  पैशुन्याभिरताः  सत्त्वानां परस्परं  कलहविग्रहविवादान् 
कारापयन्ति। ते परस्परं  विग्रहचित्ताः सत्त्वा  नानाविधमकुशलमभिसंस्कुर्वन्ति कायेन वाचा मनसा,  अन्योन्यमहितकामा नित्यं  परस्परमनर्थाय  पराक्रामन्ति। ते च  वनदेवतामावाहयन्ति 
वृक्षदेवतां गिरिदेवतां च।  श्मशानेषु पृथग्  भूतानावाहयन्ति।  तिर्यग्योनिगतांश्च  प्राणिनो जीविताद्  व्यवरोपयन्ति।  मांसरुधिरभक्षान्  यक्षराक्षसान् पूजयन्ति।  तस्य शत्रोर्नाम वा 
शरीरप्रतिमां वा कृत्वा  तत्र घोरविद्यां साधयन्ति  काखोर्दवेतालानुप्रयोगेण  जीवितान्तरायं वा 
शरीरविनाशं वा कर्तुकामाः।
punaraparaṁ mañjuśrīḥ santi sattvāḥ ye paiśunyābhiratāḥ 
sattvānāṁ parasparaṁ kalahavigrahavivādān kārāpayanti |
te parasparaṁ vigrahacittāḥ sattvā 
nānāvidhamakuśalamabhisaṁskurvanti kāyena vācā manasā, 
anyonyamahitakāmā nityaṁ parasparamanarthāya parākrāmanti |
te ca vanadevatāmāvāhayanti vṛkṣadevatāṁ giridevatāṁ ca |
śmaśāneṣu pṛthag bhūtānāvāhayanti | tiryagyonigatāṁśca 
prāṇino jīvitād vyavaropayanti |
māṁsarudhirabhakṣān yakṣarākṣasān pūjayanti |
tasya śatrornāma vā śarīrapratimāṁ vā kṛtvā tatra 
ghoravidyāṁ sādhayanti kākhordavetālānuprayogeṇa 
jīvitāntarāyaṁ vā śarīravināśaṁ vā kartukāmāḥ |
"Moreover, Manjusri, there may be beings who delight in perversity and 
engage in legal disputes, bringing trouble to others as well as 
themselves. In their actions, speech, and thought, they create ever-
increasing amounts of evil karma. Never willing to benefit and forgive 
others, they scheme to harm one another instead. They pray to the 
spirits of the mountain forests, trees, and graves. They kill living 
beings in order to make sacrifices of blood and flesh to the yaksa and 
raksasa ghosts. They write down the names of their enemies and make 
images of them, and then they hex those names and images with evil 
mantras. They summon paralysis ghosts, cast hexes, or command corpse-
raising ghosts to kill or injure their enemies.
यैः पुनस्तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं श्रुतं  भविष्यति, तेषां न शक्यं  केनान्तरायं कर्तुम्।सर्वे च ते परस्परं  मैत्रचित्ता हितचित्ता  अव्यापन्नचित्ताश्च 
विहरन्ति स्वकस्वकेन  परिग्रहेण संतुष्टाः॥
yaiḥ punastasya bhagavato bhaiṣajyaguruvaidūryaprabhasya 
tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati, teṣāṁ na 
śakyaṁ kenāntarāyaṁ kartum |
sarve ca te parasparaṁ maitracittā hitacittā avyāpannacittāśca 
viharanti svakasvakena parigraheṇa saṁtuṣṭāḥ ||
"However, if the victims hear the name of Medicine Master Vaidurya 
Light Tathagata, then all those evil things will lose their power to 
do harm. The evildoers will become kind to one another. They will 
attain benefit, peace, and happiness and no longer cherish thoughts of 
malice, affliction, or enmity. Everyone will rejoice and feel content 
with what they have. Instead of encroaching upon each other, they will 
seek to benefit one another.
पुनरपरं मञ्जुश्रीः  एताश्चतस्रः पर्षदो  भिक्षुभिक्षुण्युपासकोपासिकाः , ये चान्ये श्राद्धाः 
कुलपुत्रा वा कुलदुहितरो  वा आर्याष्टाङ्गैः  समन्वागता उपवासमुपवसन्ति, 
एकवार्षिकं वा त्रैमासिकं  वा शिक्षापदं  धारयिष्यन्ति,  येषामेवंप्रणिधानमेवमभिप्रायम्
-अनेन वयं कुशलमूलेन  पश्चिमायां दिशि  सुखावत्यां लोकधातौ  उपपद्येम 
यत्रामितायुस्तथागतः। यैः  पुनस्तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं श्रुतं 
भविष्यति, तेषां  मरणकालसमये अष्टौ  बोधिसत्त्वा ऋद्ध्यागता  उपदर्शयन्ति, ते तत्र 
नानारङ्गेषु  पद्मेषूपपादुकाः  प्रादुर्भविष्यन्ति।
punaraparaṁ mañjuśrīḥ etāścatasraḥ parṣado 
bhikṣubhikṣuṇyupāsakopāsikāḥ, ye cānye śrāddhāḥ 
kulaputrā vā kuladuhitaro vā āryāṣṭāṅgaiḥ samanvāgatā 
upavāsamupavasanti, ekavārṣikaṁ vā traimāsikaṁ vā 
śikṣāpadaṁ dhārayiṣyanti, 
yeṣāmevaṁpraṇidhānamevamabhiprāyam-anena vayaṁ 
kuśalamūlena paścimāyāṁ diśi sukhāvatyāṁ lokadhātau 
upapadyema yatrāmitāyustathāgataḥ | yaiḥ punastasya bhagavato 
bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ 
bhaviṣyati, teṣāṁ maraṇakālasamaye aṣṭau bodhisattvā 
ṛddhyāgatā upadarśayanti, te tatra nānāraṅgeṣu 
padmeṣūpapādukāḥ prādurbhaviṣyanti |
"Furthermore, Manjushri, there are four groups in our community: the 
monk, the nuns, the male devotees, and the female devotees. There are 
other pious men and women, who believe and observe the first eight of 
the Ten Commandments. They observe all points from three months to a 
year. Because of this good seed they have planted, they expect to be 
reborn in the Western Paradise where the Buddha Amitayus dwells. But, 
though they hear the correct doctrine of the Buddha, they can not 
discern and put enough trust in it. When they hear the name of the 
Buddha of Medicine at the time of their death, then there will be 
eight Bodhisattvas who, with magic powers, will traverse the 
intervening space to come to show them their ways, and amidst the 
colourful flowers of that world, they will be born there by 
transformation."
केचिद् पुनर्देवलोके  उपपद्यन्ते। तेषां  तत्रोपपन्नानां पूर्वकं  कुशलमूलं न क्षीयते, न च 
दुर्गतिगमनं भविष्यति। ते  ततश्च्युत्वा इह  मनुष्यलोके उपपत्स्यन्ते।  राजानो भविष्यन्ति 
चतुर्द्वीपेश्वराश्चक्रवर्तिनः । ते अनेकानि  सत्त्वकोटीनियुतशतसहस्राणि  दशसु कुशलेषु कर्मपथेषु 
प्रतिष्ठापयिष्यन्ति।  अपरे पुनः  क्षत्रियमहाशालकुलेषु  ब्राह्मणमहाशालकुलेषु  प्रभूतधनधान्यकोशकोष्ठागारसमृद्धेषु  च कुलेषु उपपत्स्यन्ते। ते  रूपसंपन्नाश्च भविष्यन्ति, 
एश्वर्यसंपन्नाश्च  भविष्यन्ति,  परिवारसंपन्नाश्च  भविष्यन्ति। यश्च  मातृग्रामः तस्य भगवतो 
भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं  श्रुत्वा च उद्ग्रहीष्यति,  तस्य स एव पश्चिमः 
स्त्रीभावः  प्रतिकाङ्क्षितव्यः॥
kecid punardevaloke upapadyante |teṣāṁ tatropapannānāṁ pūrvakaṁ kuśalamūlaṁ na  kṣīyate, na ca durgatigamanaṁ bhaviṣyati |te tataścyutvā iha manuṣyaloke upapatsyante |rājāno bhaviṣyanti caturdvīpeśvarāścakravartinaḥ |te anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu  karmapatheṣu pratiṣṭhāpayiṣyanti |
apare punaḥ kṣatriyamahāśālakuleṣu  brāhmaṇamahāśālakuleṣu  prabhūtadhanadhānyakośakoṣṭhāgārasamṛddheṣu ca kuleṣu  upapatsyante |te rūpasaṁpannāśca bhaviṣyanti, eśvaryasaṁpannāśca  bhaviṣyanti,parivārasaṁpannāśca bhaviṣyanti |yaśca mātṛgrāmaḥ tasya bhagavato 
bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutvā  ca udgrahīṣyati, tasya sa eva paścimaḥ strībhāvaḥ  pratikāṅkṣitavyaḥ ||
"Or they may be born in the heavens due to this cause. Although reborn 
in the heavens, their original good roots will not be exhausted and so 
they will not fall into the evildestinies again. when their life in 
the heavens ends, they will be born among people again. They may be 
wheel-turning kings, reigning over the four continents with awesome 
virtue and ease, bringing uncountable hundreds of thousands of living 
beings to abide in the practice of the ten good deeds. Or they may be 
born as Ksatriyas, Brahmans, laymen, or sons of honorable families. 
They will be wealthy, with storehouses filled to overflowing. Handsome 
in appearance, they will be surrounded by a great retinue of 
relatives. They will be intelligent and wise, courageous and valiant, 
like great and awesome knights. If a woman hears the name of the World 
Honored One, Medicine Master Vaidurya Light Tathagata, and sincerely 
cherishes it, in the future she will never again be born as a female.
 
---not found in this sanskrit version---
"Then, Manjushri, when the Master of Healing, Azure Radiance Tathagata, had attained perfect Enlightenment, to become the Buddha of Medicine, he saw by virtue of his vows, that the beings were suffering from all sorts of diseases, such as tuberculosis, bilious fever, or that they were affected by a spell or by poison, or that some were by their nature short-lived, or that some have died a violent death. He wish to fulfil all their desires by putting an end to all these diseases and miseries. Therefore the World's Most Venerable entered into a Samadhi called the Removal of Suffering for All Beings. While He was in this contemplation a great radiance of light of light was sent forth from his Ushnisa, and he pronounced the great Dharani as follows:
"NAMO BHAGAVATE BHAISAAJYA-GURU-VAIDURYA-PRABHA-RAJAAYA
TATHAAGATAAYA ARHATE SAMYAKSAMBUDDHAAYA TADYATHAA OM
BHAISAJYE BHAISAJYE BHAISAJYA SAMUDGATE SVAHA"
When He, in his radiance, had spoken this mystical formula, the earth was shaken and emitted a great light. All beings were delivered from their diseases and miseries, they are now happy because their bodies and minds are at rest.
"Manjushri, if you see a pious man or woman who suffers from a disease, you shall do the following whole-heartedly for those sick people: let them keep clean by taking frequently baths and rinse their mouths, give them food, medicine and clean water, and recite the Dharani for a hundred and eight times, then all diseases will disappear entirely. When one of them has a particular wish, he shall concentrate and recite the magic formula. Then he will fulfil all he wishes, he will be without disease, and will live longer. After his death, he will born in paradise without having to return to this world, and will in the end attain perfect Enlightenment. Therefore, Manjushri, if there is a pious man or woman who very seriously prays to the Buddha of Medicine and, he or she must always keep in mind this magic formula and never forget it."
"Still more, Manjushri, there may be a pious man or woman who hears the name of the Buddha of Medicine and repeats it and fosters it, he chews the Dantakastha (a stick for cleaning the teeth) in the morning, takes bath and rinses his mouth, until he is quite clean. He then prays with incense and flowers, he burns the incense and rubs the body with perfume, sings the Sutra and proffers offerings before the image of the Buddha. He copies the Sutra or has it copied, learns it by heart, has it explained to him. He makes offerings to his Buddhist teacher and gives alms generously and not let him be in want of anything. Then all the Buddhas will protect him and keep him in mind. His prayers will be granted, he will eventually attain perfect Enlightenment."
--------no sanskrit counterpart ends--------
अथ खलु मञ्जुश्रीः  कुमारभूतो  भगवन्तमेतदवोचत्-अहं भगवन्  पश्चिमे काले पश्चिमे समये 
तेषां श्राद्धानां  कुलपुत्राणां  कुलदुहितॄणां च तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं  श्रावयिष्यामि, अन्तशः  स्वप्नान्तरमपि  बुद्धनामकं कर्णपुटेषु  उपसंहारयिष्यामि।
ये इदं सूत्ररत्नं  धारयिष्यन्ति  वाचयिष्यन्ति  देशयिष्यन्ति  पर्यवाप्स्यन्ति, परेभ्यो  विस्तरेण 
संप्रकाशयिष्यन्ति,  लिखिष्यन्ति  लिखापयिष्यन्ति, पुस्तकगतं  वा कृत्वा सत्करिष्यन्ति 
नानापुष्पधूपगन्धमाल्यविलेपनछत्रध्वजपताकाभिः , तत् पञ्चरङ्गिकवस्त्रैः  परिवेष्ट्य शुचौ प्रदेशे  स्थापयितव्यम्। यत्रैव इदं  सूत्रान्तं स्थापितं भवति,  तत्र चत्वारो महाराजानः  सपरिवाराः, अन्यानि च  अनेकानि च  देवकोटिनियुतशतसहस्राणि  उपसंक्रमिष्यन्ति।
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat-ahaṁ 
bhagavan paścime kāle paścime samaye teṣāṁ śrāddhānāṁ  kulaputrāṇāṁ kuladuhitṝṇāṁ ca tasya bhagavato  bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ  śrāvayiṣyāmi, antaśaḥ svapnāntaramapi buddhanāmakaṁ  karṇapuṭeṣu upasaṁhārayiṣyāmi | ye idaṁ sūtraratnaṁ dhārayiṣyanti vācayiṣyanti 
deśayiṣyanti paryavāpsyanti, parebhyo vistareṇa  saṁprakāśayiṣyanti, likhiṣyanti likhāpayiṣyanti,  pustakagataṁ vā kṛtvā satkariṣyanti  nānāpuṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ, tat  pañcaraṅgikavastraiḥ pariveṣṭya śucau pradeśe  sthāpayitavyam |yatraiva idaṁ sūtrāntaṁ sthāpitaṁ bhavati, tatra catvāro  mahārājānaḥ saparivārāḥ, anyāni ca anekāni ca  devakoṭiniyutaśatasahasrāṇi upasaṁkramiṣyanti |
At that time, the Pure youth Manjusri said to the Buddha, 'World Honored One, I vow that in the Dharma- Image Age, using various expedient means, I shall enable good men and women of pure faith to hear the name of the World Honored One, Medicine Master Vaidurya Light Tathagata. Even during their sleep, I will awaken them with this Buddha's name.
"World Honored One, there may be those who accept and uphold this Sutra, read and recite it, explain its meanings for others, write it out themselves, or tell others to write it out. They may revere it by making offerings of various flowers, paste incense, powdered incense, stick incense, flower garlands, necklaces, banners, canopies, and music. They may make bags of five-colored thread in which to keep the Sutra. They may sweep clean a place and arrange a high altar on which to place this Sutra. At that time, the Four Heavenly Kings with their retinues and other innumerable hundreds of thousands of gods will come to that place to worship and protect it.

तत्रेदं सूत्रं  प्रचरिष्यति। ते च भगवन्  इदं सूत्ररत्नं  प्रकाशयिष्यन्ति। तस्य  भगवतो 
भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य  पूर्वप्रणिधानविशेषविस्तरविभागं च तस्य तथागतस्य नामधेयं  धारयिष्यन्ति, तेषां  नाकालमरणं भविष्यति।
tatredaṁ sūtraṁ pracariṣyati |
te ca bhagavan idaṁ sūtraratnaṁ prakāśayiṣyanti |
tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya 
pūrvapraṇidhānaviśeṣavistaravibhāgaṁ ca tasya tathāgatasya 
nāmadheyaṁ dhārayiṣyanti, teṣāṁ nākālamaraṇaṁ 
bhaviṣyati |
"World Honored One, it should be known that if, in the places where this precious Sutra circulates, people can accept and uphold it, then due to the merit and virtue of the past vows of that World Honored One, Medicine Master Vaidurya Light Tathagata, because they have heard his name, none of those people will meet with untimely death. In addition, none of them will be robbed of his vital energy by evil ghosts and spirits. Those people whose vital energies have already been robbed will have their health restored, and they will be happy and at peace in body and mind."
न  तेषां केनचित्  शक्यमोजोऽपहर्तुम्, हृतं  वा ओजः पुनरपि  प्रतिसंहरति। भगवानाह-  एतमेतद् मञ्जुश्रीः,  एवमेतत्, यथा वदसि। यश्च  मञ्जुश्रीः श्राद्धः  कुलपुत्रो वा कुलदुहिता वा  तस्य तथागतस्य पूजां  कर्तुकामः,
na teṣāṁ kenacit śakyamojo'pahartum, hṛtaṁ vā ojaḥ 
punarapi pratisaṁharati | bhagavānāha- etametad mañjuśrīḥ, 
evametat, yathā vadasi |
yaśca mañjuśrīḥ śrāddhaḥ kulaputro vā kuladuhitā vā tasya 
tathāgatasya pūjāṁ kartukāmaḥ,

The Buddha told Manjusri, "So it is, so it is! It is exactly as you say. Manjusri, if there are good men and women of pure faith who wish to make offerings to that world Honored One, Medicine Master Vaidurya Light Tathagata,
तेन तस्य तथागतस्य प्रतिमा  कारापयितव्या, सप्त रात्रिंदिवमार्याष्टाङ्गमार्गसमन्वागतेन उपवासमुपवसितव्यम्।  शुचिना शुचिमाहारं कृत्वा 
शुचौ प्रदेशे  (नानापुष्पाणि संस्तार्य  नानागन्धप्रधूपिते  नानावस्त्रच्छत्रध्वजपताकासमलंकृते
तस्मिन् पृथिवीप्रदेशे  सुस्नातगात्रेण  शुचिविमलवसनधारिणा  निर्मलचित्तेन  अकलुषचित्तेन  अव्यापादचित्तेन  सर्वसत्त्वेषु  मैत्रचित्तेन  (उपेक्षाचित्तेन)  सर्वसत्त्वानामन्तिके  समचित्तेन भवितव्यम्।
tena tasya tathāgatasya pratimā kārāpayitavyā, sapta rātriṁdivamāryāṣṭāṅgamārgasamanvāgatena  upavāsamupavasitavyam |
śucinā śucimāhāraṁ kṛtvā śucau pradeśe (nānāpuṣpāṇi 
saṁstārya nānāgandhapradhūpite 
nānāvastracchatradhvajapatākāsamalaṁkṛte tasmin 
pṛthivīpradeśe susnātagātreṇa śucivimalavasanadhāriṇā 
nirmalacittena akaluṣacittena avyāpādacittena sarvasattveṣu 
maitracittena (upekṣācittena) sarvasattvānāmantike samacittena 
bhavitavyam |
they should first make an image of that Buddha and arrange a pure and clean dais on which to place the image. Then they should strew all kinds of flowers, burn various incenses, and adorn the place with a variety of banners and streamers. For seven days and seven nights they should hold the eight precepts and eat pure food. Having bathed until clean and fragrant, they should put on clean clothes. Their minds should be undefiled, without thoughts of anger and malice. Toward all sentient beings, they should cherish thoughts of benevolence, peace, kindness, compassion, joy, giving, and equanimity.
नानातूर्यसंगीतिप्रवादितेन सा तथागतप्रतिमा  प्रदक्षिणीकर्तव्या तस्य  तथागतस्य  पूर्णप्रणिधानानि मनसि  कर्तव्यानि। इदं सूत्रं  प्रवर्तयितव्यम्। यं  चेतयति, यं प्रार्थयति, तं  सर्वाभिप्रायं परिपूरयति। 
यदि दिर्घमायुः कामयते,  दिर्घायुष्को भवति। यदि  भोगं प्रार्थयते,  भोगसमृद्धो भवति। यदि 
ऐश्वर्यमभिप्रार्थयते,  तदल्पकृच्छ्रेण  प्राप्नोति। यदि  पुत्राभिलाषी भवति, पुत्रं  प्रतिलभते। nānātūryasaṁgītipravāditena sā tathāgatapratimā 
pradakṣiṇīkartavyā tasya tathāgatasya pūrṇapraṇidhānāni  manasi kartavyāni |
idaṁ sūtraṁ pravartayitavyam |yaṁ cetayati, yaṁ prārthayati, taṁ sarvābhiprāyaṁ 
paripūrayati | yadi dirghamāyuḥ kāmayate, dirghāyuṣko bhavati |
yadi bhogaṁ prārthayate, bhogasamṛddho bhavati |yadi aiśvaryamabhiprārthayate, tadalpakṛcchreṇa prāpnoti |yadi putrābhilāṣī bhavati, putraṁ pratilabhate |
"Playing musical instruments and singing praises, they should circumambulate to the right of the Buddha's image. Moreover, they should recall the merit and virtue of that Tathagata's past vows. They should read and recite this Sutra, ponder its meaning, and lecture on and explain it. Then they will obtain whatever they seek: Those who seek long life will attain longevity; those who seek wealth will gain wealth; those who seek an official position will obtain it; and those who seek a son or a daughter will have one.
ये इह पापकं  स्वप्नं पश्यन्ति, यत्र  वायसः स्थितो भवति  दुर्निमित्तं वा, यत्र  अमङ्गलशतं वा स्थितं भवति,  तैस्तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य पूजा कर्तव्या। सर्वदुःस्वप्नदुर्निमित्तामाङ्गल्याश्च भावाः प्रशमिष्यन्ति। 
ye iha  pāpakaṁ svapnaṁ paśyanti, yatra vāyasaḥ sthito bhavati  durnimittaṁ vā, yatra amaṅgalaśataṁ vā sthitaṁ bhavati,  taistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya  pūjā kartavyā | sarvaduḥsvapnadurnimittāmāṅgalyāśca  bhāvāḥ praśamiṣyanti | 
"Moreover, if a  person who suddenly has nightmare, sees ill omens, notices strange birds flocking together, or perceives many uncanny events in his dwelling can worship and make offerings of many fine things to that World Honored One, Medicine Master Vaidurya Light Tathagata, then the nightmares, ill omens, and inauspicious things will disappear and will no longer trouble him.
येषामग्र्युदकविषशस्रप्रतापचण्डहस्तिसिंहव्याघ्रऋक्षतरक्षुद्वीपिकाशीविषवृश्चिकशतपददंशमशकादिभयं
भवति, तैस्तस्य तथागतस्य  पूजा कर्तव्या। ते  सर्वभयेभ्यः  परिमोक्ष्यन्ते। येषां 
चोरभयं तस्करभयम्,  तैस्तस्य तथागतस्य पूजा  कर्तव्या॥
yeṣāmagryudakaviṣaśasrapratāpacaṇḍahastisiṁhavyāghraṛkṣatarakṣudvīpikāśīviṣavṛścikaśatapadadaṁśamaśakādibhayaṁ
bhavati, taistasya tathāgatasya pūjā kartavyā | te  sarvabhayebhyaḥ parimokṣyante | yeṣāṁ corabhayaṁ  taskarabhayam, taistasya tathāgatasya pūjā kartavyā ||
"When a person is endangered by water, fire, knives, or poison; or finds himself on a steep cliff or in a dangerous place; or faces fierce elephants, lions, tigers, wolves, bears, poisonous snakes, scorpions, centipedes, millipedes, mosquitoes, gnats, or other frightful things, if he can single-mindedly recollect, worship, and make offerings to that Buddha, he will be liberated from all those frightful things. When other countries invade or when there are thieves or riots, if a person can recollect and worship that Tathagata, then he will be free of all of these as well.
श्राद्धाः कुलपुत्रा व  कुलदुहितरो वा ये  यावज्जीवं  त्रिशरणमुपगृह्णन्ति,  अनन्यदेवताश्च भवन्ति, ये  पञ्च शिक्षापदानि  धारयन्ति, ये च  बोधिसत्त्वसंवरं  चतुर्वरशिक्षापदशतं  धारयन्ति, ये पुनरपिरं  निष्क्रान्तगृहवासा  भिक्षवः, पञ्चाधिके द्वे  शिक्षापदशते धारयन्ति, या  भिक्षुण्यः  पञ्चशतशिक्षापदानि 
धारयन्ति, ये च  यथापरिगृहीताच्छिस्ख़ासंवरादन्यतराच्छिक्षापदात् भ्रष्टा भवन्ति सचेद्  दुर्गतिभयभीताः, तस्य  भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं  धारयेयुः, न भूयस्तेषां 
त्र्यपायगमनदुःखं  प्रतिकाङ्क्षितव्यम्। 
punaraparaṁ mañjuśrīḥ ye śrāddhāḥ kulaputrā va  kuladuhitaro vā ye yāvajjīvaṁ triśaraṇamupagṛhṇanti,  ananyadevatāśca bhavanti, ye pañca śikṣāpadāni dhārayanti, ye  ca bodhisattvasaṁvaraṁ caturvaraśikṣāpadaśataṁ dhārayanti,  ye punarapiraṁ niṣkrāntagṛhavāsā bhikṣavaḥ, pañcādhike  dve śikṣāpadaśate dhārayanti, yā bhikṣuṇyaḥ  pañcaśataśikṣāpadāni dhārayanti, ye ca  athāparigṛhītācchis āsaṁvarādanyatarācchikṣāpadāt  bhraṣṭā bhavanti saced durgatibhayabhītāḥ, tasya bhagavato  bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ  dhārayeyuḥ, na bhūyasteṣāṁ tryapāyagamanaduḥkhaṁ  pratikāṅkṣitavyam |
"Moreover, Manjusri, there may be good men and women of pure faith 
who, all their lives, do not worship other gods, but single-mindedly 
take refuge with the Buddha, the Dharma, and the Sangha. They accept 
and uphold precepts, such as the five precepts, the ten precepts, the 
four hundred precepts of a Bodhisattva, the two hundred and fifty 
precepts of a Bhikshu, or the five hundred precepts of a Bhikshuni. 
Perhaps they have violated some of the precepts they received and are 
afraid of falling into the evil destinies. If they concentrate on 
reciting that Buddha's name and worship and make offerings to him, 
they definitely will not be reborn in the three evil destinies.

यश्च मातृग्रामः  प्रसवनकाले तीव्रां दुःखां  खरां कटुकां वेदनां वेदयति,  या तस्य भगवतो 
भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य  नामधेयमनुस्मरेत्, पूजां च  कुर्यात्, सा सुखं च  प्रसूयते, 
सर्वाङ्गपरिपूर्णं पुत्रं  (च) जनयिष्यति अभिरूपः  प्रासादिको  दर्शनीयस्तीक्ष्णेन्द्रियो बुद्धिमान्। स 
आरोग्यस्वल्पाबाधो  भविष्यति, न च शक्यते  अमनुष्यैस्तस्य  ओजोऽपहर्तुम्॥
yaśca mātṛgrāmaḥ prasavanakāle tīvrāṁ duḥkhāṁ  kharāṁ kaṭukāṁ vedanāṁ vedayati, yā tasya bhagavato  bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyamanusmaret,  pūjāṁ ca kuryāt, sā sukhaṁ ca prasūyate,  sarvāṅgaparipūrṇaṁ putraṁ (ca) janayiṣyati abhirūpaḥ  prāsādiko darśanīyastīkṣṇendriyo buddhimān | sa  ārogyasvalpābādho bhaviṣyati, na ca śakyate amanuṣyaistasya  ojo'pahartum ||
"If there is a woman about to give birth who suffers great pain, if 
she sincerely recites his name and worships, praises, venerates, and 
makes offerings to that Tathagata, her sufferings will be dispelled. 
The newborn child will be sound and healthy, and will have upright 
features. Seeing him will make people happy. He will be keen and 
intelligent, peaceful and secure, and with few ailments, and no evil 
spirit will come to rob him of his vitality.

अथ खलु  भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-श्रद्दधासि त्वमानन्द  पत्तीयसि यदहं तस्य भगवतो 
भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्यार्हतः  सम्यक्संबुद्धस्य गुणान्  वर्णयिष्यामि ? अथवा ते  काङ्क्षा वा विमतिर्वा  विचिकित्सा वा अत्र  गम्भीरे बुद्धगोचरे ?
atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-śraddadhāsi 
tvamānanda pattīyasi yadahaṁ tasya bhagavato 
bhaiṣajyaguruvaidūryaprabhasya tathāgatasyārhataḥ 
samyaksaṁbuddhasya guṇān varṇayiṣyāmi ? athavā te 
kāṅkṣā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare ?
  At that time the World Honored One said to Ananda, "The merit and 
virtue of the World Honored One, Medicine Master Vaidurya Light 
Tathagata, which I have just extolled, is the extremely profound 
practice of all Buddhas. It is difficult to fathom and to comprehend. 
Do you believe it or not?

अथायुष्मानानन्दो  भगवन्तमेतदवोचत्-न मे  भदन्त भगवन् अत्र काङ्क्षा  वा विमतिर्वा विचिकित्सा 
वा तथागतभाषितेषु  सूत्रान्तेषु।तत् कस्य  हेतोः ? नास्ति  तथागतानामपरिशुद्धकायवाङ्भनःसमुदाचारता । इमौ भगवन् चन्द्रसूर्यौ  एवं महर्द्धिकौ एवं  महानुभावौ पृथिव्यां  प्रपतेताम्, स सुमेरुर्वा 
पर्वतराजः स्थानाच्चलेत्,  न तु बुद्धानां वचनमन्यथा  भवेत्।
athāyuṣmānānando bhagavantametadavocat-na me bhadanta bhagavan 
atra kāṅkṣā vā vimatirvā vicikitsā vā 
tathāgatabhāṣiteṣu sūtrānteṣu |tat kasya hetoḥ ? nāsti 
tathāgatānāmapariśuddhakāyavāṅbhanaḥsamudācāratā | imau 
bhagavan candrasūryau evaṁ maharddhikau evaṁ mahānubhāvau 
pṛthivyāṁ prapatetām, sa sumerurvā parvatarājaḥ 
sthānāccalet, na tu buddhānāṁ vacanamanyathā bhavet |
Ananda said, "Greatly virtuous World Honored One, I have absolutely no 
doubts regarding the Sutras spoken by the Tathagata. why? Because all 
Buddhas' karmas of body, speech, and mind are pure-World Honored One, 
the sun and moon could fall, wonderfully High, the king of mountains, 
could be toppled or shaken, but the words of the Buddhas never change.

 किं तु भदन्त सन्ति  सत्त्वाः  श्रद्धेन्द्रियविकलाः।  इदं बुद्धगोचरं श्रुत्वां  एवं  वक्ष्यन्तिकथमेतन्नामधेयस्मरणमात्रेण तस्य तथागतस्य तावन्तो  गुणानुशंसा भवन्ति ? ते न 
श्रद्दधन्ति न पत्तीयन्ति,  प्रतिक्षिपन्ति। तेषां  दीर्घरात्रमनर्थाय न हिताय  न सुखाय विनिपाताय् 
भविष्यति।
kiṁ tu bhadanta santi sattvāḥ śraddhendriyavikalāḥ | idaṁ 
buddhagocaraṁ śrutvāṁ evaṁ 
vakṣyantikathametannāmadheyasmaraṇamātreṇa tasya tathāgatasya 
tāvanto guṇānuśaṁsā bhavanti ? te na śraddadhanti na 
pattīyanti, pratikṣipanti| teṣāṁ dīrgharātramanarthāya na 
hitāya na sukhāya vinipātāy bhaviṣyati |
"World Honored One, there are sentient beings deficient in faith who 
hear about the extremely profound practices of all Buddhas and think 
to themselves,' How could one obtain such supreme merit and benefit 
merely by reciting the name of a single Buddha, Medicine Master 
Vaidurya Light Tathagata? 'Due to this lack of faith, they give rise 
to slander. During the long night they lose great benefit and joy and 
fall into the evil destinies, where they wander ceaselessly."

भगवानाह- अस्थानमानन्द अनवकाशः, येन  तस्य तथागतस्य नामधेयं  श्रुतम्, तस्य सत्त्वस्य 
दुर्गत्यपायगमनं भवेत्,  नेदं स्थानं विद्यते। 
bhagavānāha-asthānamānanda anavakāśaḥ, yena tasya tathāgatasya 
nāmadheyaṁ śrutam, tasya sattvasya durgatyapāyagamanaṁ bhavet, 
nedaṁ sthānaṁ vidyate |
The Buddha told Ananda, "If these sentient beings hear the name of the 
World Honored One, Medicine Master Vaidurya Light Tathagata, and 
sincerely accept and uphold it without any doubts, they cannot 
possibly fall into the evil destinies.

बुद्धानां बुद्धगोचरम्।  यत् त्वमानन्द श्रद्दधासि  पत्तीयसि,  तथागतस्यैषोनुभावो  द्रष्टव्यः। अभूमिरत्र 
सर्वश्रावकप्रत्येकबुद्धानां स्थापयित्वा  एकजातिप्रतिबद्धान्  बोधिसत्त्वान्  महासत्त्वानिति।
duḥśraddhānīyaṁ ca ānanda buddhānāṁ buddhagocaram | yat 
tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṣonubhāvo 
draṣṭavyaḥ | abhūmiratra sarvaśrāvakapratyekabuddhānāṁ 
sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti |
"Ananda, this is the extremely profound practice of all Buddhas which 
is difficult to believe and to understand! you should know that your 
ability to accept this comes from the awesome power of the Tathagata 
Ananda, alI Hearers, Solitarily Enlightened Ones, and the Bodhisattvas 
who have not yet ascended to the Grounds are incapable of believing 
and understanding this Dharma as it really is. Only the Bodhisattvas 
who are destined in one life to attain Buddhahood are capable of 
understanding.
दुर्लभः  आनन्द मनुष्यप्रतिलाभः,  दुर्लभं त्रिरत्ने  श्रद्धागौरवम्, सुदुर्लभं  तथागतस्य नामधेयश्रवणम्। 
तस्य भगवतस्तथागतस्य  भैषज्यगुरुवैदूर्यप्रभस्य आनन्द बोधिसत्त्वचर्याम (र्या अ) प्रमाणम्,  उपायकौशल्यमप्यप्रमाणम्,  अप्रमाणं चास्य  प्रणिधानविशेषविस्तरम्।  आकाङ्क्षमाणोऽहं तस्य 
तथागतस्य कल्पं वा  कल्पावशेषं वा  बोधिसत्त्वचारिकायां  विस्तरविभङ्गं  निर्दिशेयम्। क्षीयेत 
आनन्द अल्पम्, न त्वेव शक्यं  तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य  तथागतस्य  पूर्वप्रणिधानविशेषविस्तरान्तमधिगन्तुम् ॥
durlabhaḥ ānanda manuṣyapratilābhaḥ, durlabhaṁ triratne  śraddhāgauravam, sudurlabhaṁ tathāgatasya nāmadheyaśravaṇam |tasya bhagavatastathāgatasya bhaiṣajyaguruvaidūryaprabhasya ānanda  bodhisattvacaryāma(ryā a) pramāṇam, 
upāyakauśalyamapyapramāṇam, apramāṇaṁ cāsya  praṇidhānaviśeṣavistaram | ākāṅkṣamāṇo'haṁ tasya  tathāgatasya kalpaṁ vā kalpāvaśeṣaṁ vā  bodhisattvacārikāyāṁ vistaravibhaṅgaṁ nirdiśeyam | kṣīyeta  ānanda alpam, na tveva śakyaṁ tasya bhagavato  bhaiṣajyaguruvaidūryaprabhasya tathāgatasya 
pūrvapraṇidhānaviśeṣavistarāntamadhigantum ||
  "Ananda, it is difficult to obtain a human body. It is also 
difficult to have faith in and to revere the Triple Jewel. It is even 
more difficult to be able to hear the name of the World Honored One, 
Medicine Master Vaidurya Light Tathagata. Ananda, Medicine Master 
Vaidurya Light Tathagata possesses boundless Bodhisattva practices, 
limitless skillful expedients, and immeasurably vast, great vows. If I 
were to speak extensively of those for an eon or more, the eon would 
soon end, but that Buddha's practices, vows, and skillful expedients 
have no end!"

तेन खलु पुनः समयेन  तस्यामेव पर्षदि  त्राणमुक्तो नाम  बोधिसत्त्वो महासत्त्वः  संनिपतितोऽभूत् 
संनिषण्णः।  उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं  जानुमण्डलं पृथिव्यां  प्रतिष्ठाप्य येन 
भगवांस्तेनाञ्जलिं  प्रणम्य भगवन्तमेतदवोचत्- भविष्यन्ति भदन्त भगवन्  सत्त्वाः पश्चिमे काले 
पश्चिमे समये  नानाव्याधिपरिपीडिता  दीर्घव्याधिना  (क्षीणगात्राः)  क्षुत्तर्षाभ्यां  शुष्ककण्ठोष्ठा  मरणाभिमुखा  रोरुद्यमानेभिर्मित्रज्ञातिसालोहितैः  परिवारिता अन्धकारां दिशं  पश्यन्तो  यमपुरुषैराकर्ष्यमाणाश्च । तस्य कलेवरे मञ्चशयिते  विज्ञानं यमस्य  धर्मराजस्याग्रतामुपनीयते । यच्च तस्य सत्त्वस्य  सहजानुबद्धमेव यत्किंचित्  तेन पुरुषेण कुशलमकुशलं वा
 कृतं भवति, तत् सर्वं 
सुलिखितं कृत्वा यमस्य  धर्मराजस्य उपनाम्यते। तदा  यमोऽपि धर्मराजस्तं  पृच्छति, गणयति यथाकृतं  चास्य कुशलमकुशलं वा  तथाज्ञामाज्ञापयति।
tena khalu punaḥ samayena tasyāmeva parṣadi trāṇamukto nāma  bodhisattvo mahāsattvaḥ saṁnipatito'bhūt saṁniṣaṇṇaḥ |  utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ  jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena  bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat- bhaviṣyanti bhadanta bhagavan sattvāḥ paścime kāle paścime  samaye nānāvyādhiparipīḍitā dīrghavyādhinā  (kṣīṇagātrāḥ)kṣuttarṣābhyāṁ  śuṣkakaṇṭhoṣṭhā maraṇābhimukhā  rorudyamānebhirmitrajñātisālohitaiḥ parivāritā andhakārāṁ  diśaṁ paśyanto yamapuruṣairākarṣyamāṇāśca | tasya  kalevare mañcaśayite vijñānaṁ yamasya 
dharmarājasyāgratāmupanīyate | yacca tasya sattvasya  sahajānubaddhameva yatkiṁcit tena puruṣeṇa kuśalamakuśalaṁ  vā kṛtaṁ bhavati, tat sarvaṁ sulikhitaṁ kṛtvā yamasya  dharmarājasya upanāmyate | tadā yamo'pi dharmarājastaṁ 
pṛcchati, gaṇayati yathākṛtaṁ cāsya kuśalamakuśalaṁ vā 
tathājñāmājñāpayati |
At that time within the assembly, a Bodhisattva Mahasattva named One 
who Rescues and liberates arose from his seat, bared his right 
shoulder, knelt with his right knee on the ground, leaned forward with 
his palms joined together, and said to the Buddha, "Greatly virtuous 
World Honored One! During the Dharma Image Age, there will be living 
beings afflicted with various diseases, emaciated front chronic 
illnesses, unable to eat or drink, their throats parched and their 
lips dry. Such a being sees darkness gathering all around him as the 
signs of death appear. While lying in bed, surrounded by his weeping 
parents, relatives, and friends, he sees the messengers of Yama 
leading his spirit before that king of justice. Every sentient being 
has spirits that stay with him throughout his life. They record his 
every deed, both good and evil, to present to Yama, the king of 
justice. At that time, King Yama interrogates this person in order to 
tally his karma and mete out judgement according to his good and evil 
deeds.

तत्र  ये ते  मित्रज्ञातिसालोहितास्तस्यातुरस्यार्थाय  तं भगवन्तं  भैषज्यगुरुवैदूर्यप्रभं  तथागतं शरणं गच्छेयुः, तस्य  च तथागतस्य पूजां कुर्युः,  स्थानमेतद्विद्यते यत्  तस्य तद्विज्ञानं पुनरपि  प्रतिनिवर्तेत, 
स्वप्नान्तरगत इवात्मानं  संजानीते।
tatra ye te mitrajñātisālohitāstasyāturasyārthāya taṁ 
bhagavantaṁ bhaiṣajyaguruvaidūryaprabhaṁ tathāgataṁ 
śaraṇaṁ gaccheyuḥ, tasya ca tathāgatasya pūjāṁ kuryuḥ, 
sthānametadvidyate yat tasya tadvijñānaṁ punarapi pratinivarteta, 
svapnāntaragata ivātmānaṁ saṁjānīte |
"At that time, if the sick person's relatives and friends, on his 
behalf, can take refuge with the World Honored One, Medicine Master 
Vaidurya Light Tathagata, and request members of the Sangha to recite 
this Sutra, to light seven layers of lamp, and to hang up the five 
colored banners for prolonging life, then it is possible for his 
spirit to return. As if in a dream, the person will see everything 
very clearly himself.

यदि वा सप्तमे  दिवसे यदि वा (एकविंशतिमे)  दिवसे यदि वा  पञ्चत्रिंशतिमे दिवसे यदि 
वा एकोनपञ्चाशतिमे दिवसे  तस्य विज्ञानं पुनरपि  निवर्तेत, स्मृतिमुपलभेत।  तस्य कुशलमकुशलं वा  कर्मविपाकं स्वयमेव  प्रत्यक्षं भवति। ज्ञात्वा  स जीवितहेतौ न कदापि  पापमकुशलं कर्म करिष्यति।  तस्माच्छ्राद्धेन  कुलपुत्रेण वा कुलदुहिता  वा तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य
तथागतस्य पूजा कर्तव्या॥
yadi vā saptame divase yadi vā (ekaviṁśatime) divase yadi vā  pañcatriṁśatime divase yadi vā ekonapañcāśatime divase tasya  vijñānaṁ punarapi nivarteta, smṛtimupalabheta | tasya  kuśalamakuśalaṁ vā karmavipākaṁ svayameva pratyakṣaṁ  bhavati | jñātvā sa jīvitahetau na kadāpi pāpamakuśalaṁ karma 
kariṣyati | tasmācchrāddhena kulaputreṇa vā kuladuhitā vā  tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā  kartavyā ||
 "If his spirit returns after seven, twenty-one, thirty five, or 
forty-nine days, he will feel as if awakened from a dream and will 
remember the retributions that he underwent for his good and bad 
karma. Having personally witnessed the retributions of his own karma, 
he will never again do any evil, even if his very life is endangered. 
Therefore, good men and women of pure faith should accept and uphold 
the name of Medicine Master Vaidurya Light Tathagata and, according to 
their capability, worship and make offerings to him."
अथायुष्मानानन्दस्त्राणमुक्तं नाम बोधिसत्त्वमेतदवोचत्- कथं कुलपुत्र तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य पूजा कर्तव्या ?
athāyuṣmānānandastrāṇamuktaṁ nāma bodhisattvametadavocat-
kathaṁ kulaputra tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya 
pūjā kartavyā ?
At that time, Ananda asked the Bodhisattva who Rescues and liberates, 
Good man, how should we worship and make offerings to the World 
Honored One, Medicine Master Vaidurya Light Tathagata? And how should 
we make the banners and lamps that prolong life?"
त्राणमुक्तो बोधिसत्त्व आह- ये भदन्त आनन्द महतो  व्याधितः परिमोचितुकामाः, 
तैस्तस्यातुरस्यार्थाय  सप्त दिवसानि  आर्याष्टाङ्गसमन्वागतमुपवासमुपवसितव्यम् , भिक्षुसंघस्य च आहारपानैः  सर्वोपकरणैर्यथाशक्ति  पूजोपस्थानं कर्तव्यम्।
trāṇamukto bodhisattva āha-ye bhadanta ānanda mahato vyādhitaḥ 
parimocitukāmāḥ, taistasyāturasyārthāya sapta divasāni 
āryāṣṭāṅgasamanvāgatamupavāsamupavasitavyam, 
bhikṣusaṁghasya ca āhārapānaiḥ sarvopakaraṇairyathāśakti 
pūjopasthānaṁ kartavyam |
The Bodhisattva who Rescues and Liberates said, "Greatly Virtuous One, 
if there is a sick person who wishes to be freed from sickness and 
suffering, for his sake one should accept and uphold the eight 
precepts for seven days and seven nights, and make offerings to the 
Bhikshu Sangha of as many items of food, drink, and other necessities 
as are in his power to give.
भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य नामधेयं त्रिष्कृत्वा  रात्र्यां त्रिष्कृत्वा  दिवसे मनसि कर्तव्यम्। 
नवचत्वारिंशद्वारे इदं  सूत्रमुच्चारयितव्यम्।  एकोनपञ्चाशद् दीपाः  प्रज्वालयितव्याः। सप्त 
प्रतिमाः कर्तव्या। एकैकया  प्रतिमया सप्त सप्त दीपाः  प्रज्वालयितव्याः। एकैको 
दीपः शकटचक्रप्रमाणः  कर्तव्यः। यदि  एकोनचत्वारिंशतिमे दिवसे  आलोको न क्षीयते, वेदितव्यं 
सर्वसंपदिति।  पञ्चरङ्गिकाः पताकाः  एकोनपञ्चाशदधिकाः  कर्तव्याः॥
bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṁ  triṣkṛtvā rātryāṁ triṣkṛtvā divase manasi kartavyam |  navacatvāriṁśadvāre idaṁ sūtramuccārayitavyam | 
ekonapañcāśad dīpāḥ prajvālayitavyāḥ | sapta pratimāḥ  kartavyā | ekaikayā pratimayā sapta sapta dīpāḥ  prajvālayitavyāḥ | ekaiko dīpaḥ śakaṭacakrapramāṇaḥ  kartavyaḥ | yadi ekonacatvāriṁśatime divase āloko na kṣīyate,  veditavyaṁ sarvasaṁpaditi | pañcaraṅgikāḥ patākāḥ  ekonapañcāśadadhikāḥ kartavyāḥ ||
"During the six periods of the day and night one should worship,  practice the Way, and make offerings to the World Honored One,  Medicine Master Vaidurya Light Tathagata. Read and recite this Sutra  forty-nine times, light forty-nine lamps, and make seven images of  that Tathagata. In front of each image place seven lamps, each as 
large as a cartwheel. These lamps must be kept burning continuously  for forty-nine days. Hang up five- colored banners that are forty-nine  spans long. Liberate a variety of living creatures, as many as forty- nine species. Then the sick one will be able to surmount the danger  and will not suffer an untimely death or be held by evil ghosts.
पुनरपरं भदन्त आनन्द येषां  राज्ञां क्षत्रियाणां  मूर्धाभिषिक्तानामुपद्रवा वा उपसर्गा वा  प्रत्युपस्थिता भवेयुः,  व्याधिपीडा वा स्वचक्रपीडा  वा परचक्रपीडा वा  नक्षत्रपीडा वा  चन्द्रग्रहसूर्यग्रहपीडा  वा अकालवातवृष्टिपीडा वा  अवग्रहपीडा वा समुत्थिता,  अमाङ्गल्या वा  संक्रामकव्याधिर्वा विपद् 
वा समुपस्थिता, तेन राज्ञा  क्षत्रियेण  मूर्धाभिषिक्तेन  सर्वसत्त्वेषु  मैत्रचित्तेन भवितव्यम्, 
बन्धनगताश्च सत्त्वा  मोचयितव्याः। तस्य च भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य  तथागतस्य 
यथापूर्वोक्तपूजा करणीया।  तदा तस्य राज्ञः  क्षत्रियस्य  मूर्धाभिषिक्तस्य एतेन  कुशलमूलेन च तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य  पूर्वप्रणिधानविशेषविस्तरेण तत्र विषये क्षेमं  भविष्यति सुभिक्षम्। कालेन  वातवृष्टिशस्यसंपदो  भविष्यन्ति, सर्वे च  विषयनिवासिनः सत्त्वा  आरोगाः सुखिताः 
प्रमोद्यबहुलाः। न च तत्र  विषये  दुष्टयक्षराक्षसभूतपिशाचाः  सत्त्वानां विहेठयन्ति।  सर्वदुर्निमित्तानि च न  पश्यन्ति। तस्य च राज्ञः  क्षत्रियस्य  मूर्धाभिषिक्तस्य  आयुर्वर्णबलारोग्यैश्वर्याभिवृद्धिर्भविष्यति ।
punaraparaṁ bhadanta ānanda yeṣāṁ rājñāṁ  kṣatriyāṇāṁ mūrdhābhiṣiktānāmupadravā vā upasargā vā  pratyupasthitā bhaveyuḥ, vyādhipīḍā vā svacakrapīḍā vā  paracakrapīḍā vā nakṣatrapīḍā vā  candragrahasūryagrahapīḍā vā akālavātavṛṣṭipīḍā vā  avagrahapīḍā vā samutthitā, amāṅgalyā vā  saṁkrāmakavyādhirvā vipad vā samupasthitā, tena rājñā  kṣatriyeṇamūrdhābhiṣiktena sarvasattveṣu maitracittena  bhavitavyam, bandhanagatāśca sattvā mocayitavyāḥ | tasya ca  bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya  yathāpūrvoktapūjā karaṇīyā | tadā tasya rājñaḥ  kṣatriyasya mūrdhābhiṣiktasya etena kuśalamūlena ca tasya  bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya  pūrvapraṇidhānaviśeṣavistareṇa tatra viṣaye kṣemaṁ  bhaviṣyati subhikṣam | kālena vātavṛṣṭiśasyasaṁpado  bhaviṣyanti, sarve
 ca viṣayanivāsinaḥ sattvā ārogāḥ  sukhitāḥ pramodyabahulāḥ | na ca tatra viṣaye  duṣṭayakṣarākṣasabhūtapiśācāḥ sattvānāṁ 
viheṭhayanti | sarvadurnimittāni ca na paśyanti | tasya ca  rājñaḥ kṣatriyasya mūrdhābhiṣiktasya  āyurvarṇabalārogyaiśvaryābhivṛddhirbhaviṣyati |
  "Furthermore, Ananda, in the case of ksatriya princes who are due to  be anointed on the crowns of their heads, at a time when calamity  arises, such as pestilence among the population, invasion by foreign  countries, rebellion within their territories, unusual changes in the  stars, a solar or lunar eclipse, unseasonal winds and rains, or  prolonged drought, those ksatriya princes should bring forth an  attitude of kindness and compassion toward all sentient beings and  grant amnesty to all prisoners. They should follow the above-mentioned  methods to make offerings to that World Honored One, Medicine Master  Vaidurya Light Tathagata. Due to these good roots and the power of  that Tathagata's past vows, the country will be safe and peaceful, the 
winds and rains will be timely, the crops will ripen, and all sentient  beings will be blissful and free of disease. Within this country there  will be no violence, nor any yaksas or other spirits that harms  sentient beings, and all evil omens will vanish.
"The ksatriya princes who are due to be anointed on the crowns of  their heads will enjoy longer lives and good health, and they will be  at ease and free from illness.
-----missing excerpt in sanskrit----
Ananda, if the queens, the princes, the ministers or court counselors, 
the ladies of the palace, the provincial officials or the common 
people suffer from diseases or other difficulties, they should also 
hang up five-colored spiritual banners, light lamps and keep them 
burning, liberate living creatures, strew flowers of various colors, 
and burn precious incense. Then those people will be cured of their 
diseases and relieved of their difficulties.
अथायुष्मानानन्दस्त्राणमुक्तं  बोधिसत्त्वमेवमवोचत्-कथं  कुलपुत्र परिक्षीणायुः  पुनरेवाभिविवर्धते ?
athāyuṣmānānandastrāṇamuktaṁ bodhisattvamevamavocat-kathaṁ 
kulaputra parikṣīṇāyuḥ punarevābhivivardhate ?
Then Ananda asked the Bodhisattva who Rescues and Liberates, "Good 
man, how can a life that has come to an end be prolonged?"
त्राणमुक्तो बोधिसत्त्व आह- ननु त्वया भदन्त आनन्द  तथागतस्यान्तिकाच्छ्रुतम् -सन्ति अकालमरणानि।
trāṇamukto bodhisattva āha-nanu tvayā bhadanta ānanda 
tathāgatasyāntikācchrutam-santi akālamaraṇāni |
 
 Ananda asked, "What are the nine kinds of untimely death?"
तेषां  प्रतिक्षेपेण  मन्त्रौषधिप्रयोगा  उपदिष्टाः। सन्ति सत्त्वा  व्याधिताः। न च गुरुको  व्याधिः 
भैषज्योपस्थापकविरहितः।  यदि वा वैद्या (भैषज्यं)  कुर्वन्ति। इदं  प्रथाममकालमरणम्। 
teṣāṁ pratikṣepeṇa mantrauṣadhiprayogā upadiṣṭāḥ |  santi sattvā vyādhitāḥ | na ca guruko vyādhiḥ  bhaiṣajyopasthāpakavirahitaḥ | yadi vā vaidyā (bhaiṣajyaṁ)  kurvanti | idaṁ prathāmamakālamaraṇam |
The Bodhisattva who Rescues and liberates said, "There may be living 
beings who, although not seriously ill have neither medicine nor a 
doctor to treat them, or else they meet a doctor who gives them the 
wrong medicine; consequently, they meet with an untimely death.
----- not in sanskrit version ------Some of them believe in worldly cults, whose deviant teachers 
frighten them with false prophecies. Unable to set their minds at 
ease, they consult oracles to find out what calamities are in store 
for them. In order to propitiate the spirits, they kill various 
creatures. They pray to wang liang ghosts for aid and protection. 
Although they wish to prolong their lives, their efforts are to no 
avail. They deludedly hold to wrong beliefs and perverse views. Thus 
they meet with an untimely death and fall into the hells, never to 
come out.
  ----This is the first kind of untimely death.
द्वितीयमकालमरणं यस्य  राजदण्डेन कालक्रिया। 
dvitīyamakālamaraṇaṁ yasya rājadaṇḍena kālakriyā |
"The second kind of untimely death is to be executed at the hands of 
the law.
तृतीयमकालमरणं येऽतीव  प्रमत्ताः प्रमादविहारिणः,  तेषां मनुष्या  ओजोऽपहरन्ति। 
tṛtīyamakālamaraṇaṁ ye'tīva pramattāḥ  pramādavihāriṇaḥ, teṣāṁ manuṣyā ojo'paharanti |
The third kind is to hunt for sport, to indulge in drinking and lust, 
or to become excessively dissipated, and then to be waylaid by non-
human beings that rob one's essence and energy.
चतुर्थमकालमरणं ये  अग्निदाहेन कालं  कुर्वन्ति।
caturthamakālamaraṇaṁ ye agnidāhena kālaṁ kurvanti |
 The fourth is to be burned to death
पञ्चमं  चाकालमरणं ये च उदकेन  म्रियन्ते।
pañcamaṁ cākālamaraṇaṁ ye ca udakena mriyante |
the fifth is to drown;
षष्ठकालमरणं ये  (सिंह)  व्याघ्रव्यालचण्डमृगमध्यगता वासं कल्पयन्ति म्रियन्ते  च।
ṣaṣṭhakālamaraṇaṁ ye (siṁha)  vyāghravyālacaṇḍamṛgamadhyagatā vāsaṁ kalpayanti mriyante  ca |
the sixth is to be devoured by wild beasts;
गिरितटात् प्रपतन्ति।  अष्टममकालमरणं ये  विषकाखोर्दवेतालानुप्रयोगेण म्रियन्ते। नवममकालमरणं 
ये क्षुत्तृषोपहता  आहारपानमलभमाना आर्ताः  कालं कुर्वन्ति। एतानि  संक्षेपतोऽकालमरणानि 
तथागतेण निर्दिष्टानि।  अन्यानि च  अप्रमेयाण्यकालमरणानि॥
saptamamakālamaraṇaṁ ye giritaṭāt prapatanti |  aṣṭamamakālamaraṇaṁ ye viṣakākhordavetālānuprayogeṇa  mriyante | navamamakālamaraṇaṁ ye kṣuttṛṣopahatā  āhārapānamalabhamānā ārtāḥ kālaṁ kurvanti |ca aprameyāṇyakālamaraṇāni || atha khalu tatra parṣadi  dvādaśa etāni saṁkṣepato'kālamaraṇāni tathāgateṇa nirdiṣṭāni |
the seventh is to fall from a steep cliff; the eighth is to be harmed 
by poison, voodoo, evil mantras, or corpse-raising ghosts; the ninth 
is to die from hunger and thirst. These are the nine kinds of untimely 
deaths generally spoken of by the Tathagata. There are also 
innumerable other kinds which cannot all be spoken of here.
------missing in Sanskrit
"Moreover, Ananda, King Yama keeps track of the karmic records of all 
the inhabitants of the world. If there are beings who are not filial 
to their parents, who commit the Five Rebellious Acts, who revile the 
Triple Jewel, who destroy the laws of the country, or who violate the 
precept of truthfulness, then Yama, the king of justice, examines and 
punishes them according to the severity of their offenses. Therefore, 
I encourage people to light lamps and make banners, to liberate beings 
and cultivate blessings so that they can overcome suffering and peril 
and forestall all disasters.-----
अथ खलु तत्र पर्षदि द्वादश  महायक्षसेनापतयः  संनिपतिता अभूवन् यदुत  किंभीरो नाम  महायक्षसेनापतिः, वज्रश्च  नाम महायक्षसेनापतिः,  मेखिलो नाम  महायक्षसेनापतिः, अन्तिलो  नाम महायक्षसेनापतिः,  अनिलो नाम  महायक्षसेनापतिः, सण्ठिलो  नाम महायक्षसेनापतिः,  इन्दलो नाम 
महायक्षसेनापतिः, पायिलो  नाम महायक्षसेनापतिः,  महालो नाम  महायक्षसेनापतिः, चिदालो 
नाम महायक्षसेनापतिः,  चौन्धुलो नाम  महायक्षसेनापतिः, विकलो  नाम महायक्षसेनापतिः।
anyāni mahāyakṣasenāpatayaḥ saṁnipatitā abhūvan yaduta  kiṁbhīro nāma mahāyakṣasenāpatiḥ, vajraśca nāma  mahāyakṣasenāpatiḥ, mekhilo nāma mahāyakṣasenāpatiḥ,  antilo nāma mahāyakṣasenāpatiḥ, anilo nāma  mahāyakṣasenāpatiḥ, saṇṭhilo nāma mahāyakṣasenāpatiḥ,  indalo nāma mahāyakṣasenāpatiḥ, pāyilo nāma  mahāyakṣasenāpatiḥ, mahālo nāma mahāyakṣasenāpatiḥ,  cidālo nāma mahāyakṣasenāpatiḥ, caundhulo nāma 
mahāyakṣasenāpatiḥ, vikalo nāma mahāyakṣasenāpatiḥ |
At that time, twelve great yaksa generals were present in the 
assembly. They were: General Kumbhira, General Vajra, General Mihira, 
General Andira, General Anila, General Sandira, General Indra, General 
Pajra, General Makura, General Kinnara, General Catura, and General 
Vikarala.
एते  द्वादश महायक्षसेनापतयः  एकैकानुचरपरिवारिता  एककण्ठेन भगवन्तमेवमाहुः- श्रुतमस्माभिश्र भगवता  बुद्धानुभावेन तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयम्। न  भूयोऽस्माकं दुर्गतिभयम्।  ते वयं सहिताः समग्रा  यावज्जीवं बुद्धं शरणं  गच्छामः , धर्मं शरणं  गच्छामः, संघं शरणं  गच्छामः।  सर्वसत्त्वानामर्थाय  हिताय सुखाय औत्सुक्यं  करिष्यामः। यो विशेषेण
 ग्रामे वा नगरे वा जनपदे वा  अरण्यायतेने वा एदं सूत्रं  प्रचारयिष्यति, यो वा तस्य  भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य
नामधेयं धारयिष्यति,  पूजोपस्थानं करिष्यति,  तावत् तं सत्त्वं  रक्षिष्यामः,  परिपालयिष्यमः,  सर्वामाङ्गल्याच्च  परिमोचयिष्यामः,  सर्वषामाशां  परिपूरयिष्यामः।
ete dvādaśa mahāyakṣasenāpatayaḥ ekaikānucaraparivāritā  ekakaṇṭhena bhagavantamevamāhuḥ-śrutamasmābhiśra bhagavatā  buddhānubhāvena tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya  tathāgatasya nāmadheyam | na bhūyo'smākaṁ durgatibhayam | te  vayaṁ sahitāḥ samagrā yāvajjīvaṁ buddhaṁ śaraṇaṁ  gacchāmaḥ , dharmaṁ śaraṇaṁ gacchāmaḥ, saṁghaṁ  śaraṇaṁ gacchāmaḥ | sarvasattvānāmarthāya hitāya sukhāya  autsukyaṁ kariṣyāmaḥ | yo viśeṣeṇa grāme vā nagare vā  janapade vā araṇyāyatene vā edaṁ sūtraṁ pracārayiṣyati, yo  vā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṁ 
dhārayiṣyati, pūjopasthānaṁ kariṣyati, tāvat taṁ sattvaṁ  rakṣiṣyāmaḥ, paripālayiṣyamaḥ, sarvāmāṅgalyācca  parimocayiṣyāmaḥ, sarvaeṣāmāśāṁ paripūrayiṣyāmaḥ |
These twelve great yaksa generals, each with a retinue of seven 
thousand yaksas, simultaneously raised their voices and addressed the 
Buddha, "World Honored One! Today, by relying on the Buddha's awesome 
power, we are able to hear the name of the World Honored One, Medicine 
Master Vaidurya Light Tathagata. As a result, we are no longer afraid 
of the evil destinies. All of us are of one mind to take refuge with 
the Buddha, the Dharma, and the Sangha to the end of our lives. We vow 
to support all living beings and to benefit them, so that they may 
live in peace and happiness. In whatever cities, villages, countries, 
or secluded forests this Sutra circulates, or wherever people accept 
and uphold the name of Medicine Master Vaidurya Light Tathagata and 
venerate and make offerings to him, we, together with our retinues, 
will guard and protect them, deliver them from all distress, and 
fulfill all their wishes. If a person wishes to dispel illnesses and 
difficulties, he should read or recite this Sutra and tie a five-
colored thread into knots, forming the letters of our names. He should 
untie the knots when his wishes have been fulfilled.
अथ खलु  भगवांस्तेषां  यक्षसेनापतीनां  साधुकारमदात्-साधु साधु  महायक्षसेनापतयः, यद् यूयं 
तस्य भगवतो  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य  कृतज्ञतामनुस्मरमाणानां  सर्वसत्त्वानां हिताय 
प्रतिपन्नाः॥
atha khalu bhagavāṁsteṣāṁ yakṣasenāpatīnāṁ  sādhukāramadāt-sādhu sādhu mahāyakṣasenāpatayaḥ, yad  yūyaṁ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya  tathāgatasya kṛtajñatāmanusmaramāṇānāṁ sarvasattvānāṁ  hitāya pratipannāḥ ||
At that time, the World Honored One praised the great yaksa generals, 
saying, "Good indeed, good indeed, mighty yaksa generals! All of you 
who want to repay the kindness of the World Honored One, Medicine 
Master Vaidurya Light Tathagata, should always benefit beings and 
bring peace and happiness to them in this way.
अथायुष्मानानन्दो  भगवन्तमेतदवोचत्-को नामायं  भगवन् धर्मपर्यायः ? कथं  चैनं धारयामि?
athāyuṣmānānando bhagavantametadavocat-ko nāmāyaṁ bhagavan 
dharmaparyāyaḥ ?kathaṁ cainaṁ dhārayāmi ?
Then Ananda said to the Buddha, "World Honored One, what should we 
call this teaching? How should we uphold it?"
भगवानाह-तेन  हि आनन्द धर्मपर्यायमिदं  भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य  पूर्वप्रणिधानविशेषविस्तरमिति धारय, द्वादशानां  महायक्षसेनापतीनां  प्रणिधानमिति धारय॥
bhagavānāha-tena hi ānanda dharmaparyāyamidaṁ  bhaiṣajyaguruvaidūryaprabhasya tathāgatasya  pūrvapraṇidhānaviśeṣavistaramiti dhāraya, dvādaśānāṁ  mahāyakṣasenāpatīnāṁ praṇidhānamiti dhāraya ||
The Buddha told Ananda, "This teaching is called, 'The Merit and  Virtue of the Past Vows of Medicine Master Vaidurya Light Tathagata.'  It is also called 'Twelve Spiritual Generals' Vows to Use Spiritual  Mantras to Benefit Living Beings.'
  ------not in sanskrit version
It is also called 'Eradicating All Karmic Obstacles.' You should 
uphold it in this way.------
इदमवोचद्भगवान। आत्तमना  मञ्जुश्रीः कुमारभूतः,  आयुष्मांश्च आनन्दः,  त्राणमुक्तो बोधिसत्त्वः,  ते च बोधिसत्त्वाः, ते च  महाश्रावकाः, ते च  राजामात्यब्राह्मणगृहपतयः , सर्वावती पर्षत्, सदेवमानुषासुरगन्धर्वश्च  लोको भगवतो  भाषितमभ्यनन्दन्॥
idamavocadbhagavāna | āttamanā mañjuśrīḥ kumārabhūtaḥ,  āyuṣmāṁśca ānandaḥ, trāṇamukto bodhisattvaḥ, te ca bodhisattvāḥ, te ca mahāśrāvakāḥ, te ca  rājāmātyabrāhmaṇagṛhapatayaḥ, sarvāvatī parṣat,  sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan  ||
When the Bhagavan had finished speaking, all the Bodhisattvas,  Mahasattvas, great Hearers, kings, minister, Brahmans, laypeople,  gods, dragons, yaksas, gandharvas, asuras, garudas, kinnaras,  mahoragas, humans, and non-human beings, and all the great assembly,  on hearing what the Buddha had said, were greatly delighted. They 
received it with faith and respectfully practiced it.
आर्यभैषज्यगुरुवैदूर्यप्रभराजं  नाम महायानसूत्रम्॥
End of the Sutra of the Merit and Virtue of the Past
Vows of Medicine Master Vaidurya Light Tathagata.

āryabhaiṣajyaguruvaidūryaprabharājaṁ nāma mahāyānasūtram ||

 
 

Enter supporting content here